समाचारं
मुखपृष्ठम् > समाचारं

निष्कपटः छायाचित्रण उद्योगशृङ्खला: अन्धकारपक्षः नियामकदुविधा च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव-वीडियो-प्रवाहस्य लाभांशः विशालः अस्ति, अनेके b&b-स्वामिनः जोखिमं स्वीकृत्य स्वकक्षेषु कैमरा-इत्येतत् स्थापयित्वा एतेषां "संसाधनानाम्" उपयोगेन लाभं प्राप्तुं शक्नुवन्ति ते मानवस्वभावस्य दुर्बलतायाः लाभं लभन्ते, स्वकर्माणि "सेवाभिः" भ्रमयन्ति, अपि च ते "अप्रमत्तरूपेण" गोपनीयतां आक्रमयन्ति इति अपि वदन्ति परन्तु सत्यं तु एतत् यत् एषः व्यवहारः होटेलधारकस्य उत्तरदायित्वस्य उल्लङ्घनं करोति, नियमस्य तलरेखायाः उल्लङ्घनं च करोति ।

यदा नियमस्य सीमाः भग्नाः अभवन् तदा क्रमेण निष्कपटः छायाचित्रण-उद्योग-शृङ्खला प्रारम्भिक- "लघु-परिमाणात्" "बृहत्-परिमाण-पर्यन्तं" निर्मितवती, अन्ते च रुचि-क्रीडारूपेण विकसिता एते भिडियाः विक्रीयन्ते, प्रसारिताः, अवैधकार्यस्य "उपकरणं" अपि भवन्ति । ते अवैधवस्तुरूपेण दृश्यन्ते, स्वव्यवहारस्य चिन्तनस्य अभावेन, परगोपनीयतायाः आदरेण च चालितानां विविधानां कामानां पूर्तये प्रयुक्ताः

निष्कपटस्य छायाचित्रणस्य पृष्ठतः प्रेरणा केवलं धनं नास्ति, अपितु एकप्रकारस्य विकृष्यमाणः मानवस्वभावः अपि अस्ति, एकः अन्धकारबलः यः "लाभ-प्रेरितः" अस्ति । हितस्य अनुसरणं कुर्वन्तः जनाः प्रायः नीतिशास्त्रं नैतिकतां च उपेक्षन्ते, धनस्य प्रलोभनात् अवैधकार्यमपि कुर्वन्ति ।

कानूनीविभागः अपि अस्याः घटनायाः खतराणां विषये अवगतः अस्ति तथा च निष्कपट-चित्रकला-निरोधाय बी एण्ड बी-स्वामिनः, तत्सम्बद्धानां च कर्मचारिणां विरुद्धं उपायान् कृतवान् अस्ति परन्तु एते कानूनी उपायाः केवलं हानिनिवारणाय एव सन्ति, ते निष्कपटचलच्चित्रव्यवहारस्य पृष्ठतः प्रेरणाम् पूर्णतया निर्मूलयितुं न शक्नुवन्ति ।

भविष्यत् किं धारयति ?

निष्कपट-चित्रकला-धमकीयाः सम्मुखे अस्माभिः मौलिकरूपेण समस्यायाः समाधानं करणीयम् । होटेलस्वामिनः उत्तरदायित्वं स्वीकृत्य कानूनीप्रतिबन्धान् स्वीकुर्वन्तु, तेषां गोपनीयतायाः उल्लङ्घनं न भवतु इति जनसमूहः अपि अधिकं सतर्कः भवेत्। सर्वकारेण सम्बन्धितविभागैः च पर्यवेक्षणं सुदृढं कर्तव्यं, कानूनीविनियमाः सुदृढाः करणीयाः, गुप्तचित्रकलायां सम्यक् दमनं कर्तव्यं, नागरिकानां वैधाधिकारस्य हितस्य च रक्षणं करणीयम्, गोपनीयतायाः रक्षणं करणीयम्, सुरक्षितं अधिकं सामञ्जस्यपूर्णं च सामाजिकवातावरणं निर्मातव्यम्।