한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु svc (speech voice conversion) प्रौद्योगिक्याः शक्तिशालिनः स्वररूपान्तरणक्षमतायाः कारणेन बहु ध्यानं आकर्षितम् अस्ति । एतत् व्यक्तिस्य वदन्तं स्वरं अन्यस्मिन् स्वरे परिणमयितुं शक्नोति तथा च वक्तुः भावः, स्वरः इत्यादीनि विवरणानि धारयितुं शक्नोति, येन एआइ द्वारा उत्पन्ना वा इति वक्तुं कठिनं भवति एतया प्रौद्योगिक्याः एआइ-क्षेत्रे विशेषतः भावनात्मकव्यञ्जने सफलतापूर्वकं प्रगतिः अभवत् ।
यथा, गतवर्षे लोकप्रियः "ai stefanie sun" इति एसवीसी-प्रौद्योगिक्याः उपयोगेन साकारः अभवत् । एषा प्रौद्योगिकी न केवलं वक्तुः स्वरस्य स्थाने भिन्नशैल्याः स्थापनं करोति, अपितु वक्तुः भावात्मकव्यञ्जनं अपि रक्षति, येन वास्तविकः व्यक्तिः वदति इव अनुभूयते
लुमहोदयस्य श्रव्यजालीकरणं अधिकं प्रत्यक्षतया एसवीसी-प्रौद्योगिक्याः शक्तिं प्रतिबिम्बयति । वयं लुमहोदयस्य वक्तृत्वदत्तांशस्य प्रायः ३० निमेषान् संग्रहीतुं शक्नुमः, ततः svc-प्रौद्योगिक्याः उपयोगेन तस्य स्वच्छतां प्रशिक्षितुं च ai-प्रतिरूपं कर्तुं शक्नुमः ।
तदनन्तरं अभ्यासार्थं केवलं लुमहोदयस्य सदृशं उच्चारणं यस्य कस्यचित् अन्वेषणं करणीयम्, ततः अभ्याससामग्रीणां स्थाने तस्य स्वरेण svc इत्यस्य ai मॉडलस्य उपयोगः करणीयः। एवं प्रकारेण श्रव्यजालस्य प्रभावः प्राप्तुं शक्यते ।
तथापि प्रौद्योगिक्याः एव सर्वं न भवति । svc प्रौद्योगिक्याः उपयोगात् पूर्वं विचारणीयाः अनेकाः कारकाः सन्ति :
ए.आइ.
अन्ते अस्माभिः यत् स्मर्तव्यं तत् अस्ति यत् एआइ अस्माकं कृते केवलं साधनम् अस्ति, सर्वोत्तमरूपेण कार्यं कर्तुं मानवीयमार्गदर्शनस्य नियन्त्रणस्य च आवश्यकता वर्तते । प्रौद्योगिक्याः विकासप्रक्रियायां अस्माभिः सर्वदा तर्कसंगतं चिन्तनं निर्वाहयितव्यं, तस्य विवेकपूर्वकं उपयोगः करणीयः, सामाजिकसौहार्दं निर्वाहयितुम् प्रौद्योगिक्याः दुरुपयोगं परिहरितव्यम्।