한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम्नूतनम् अन्तर्राष्ट्रीयव्यापारप्रतिरूपत्वेन अस्मिन् सन्दर्भे महत्त्वपूर्णां भूमिकां निर्वहति । एतत् भौगोलिकबाधां भङ्गयति, विश्वविपण्यं संयोजयति, व्यापारिभ्यः नूतनानि विक्रयमार्गाणि, विपण्यविस्तारस्य अवसरान् च प्रदाति । तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति । रसदव्ययः, नियमाः, नियमाः च इत्यादिभ्यः पक्षेभ्यः आरभ्य करनीतीभ्यः यावत् व्यापारिणां सावधानीपूर्वकं विश्लेषणं प्रतिक्रियां च कर्तुं आवश्यकता वर्तते ।
परन्तु यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा उपभोक्तृणां वृद्धिः निरन्तरं भवति तथा तथासीमापार ई-वाणिज्यम्अस्य वृद्धिः निरन्तरं भविष्यति, अन्तर्राष्ट्रीयव्यापारस्य समृद्धौ योगदानं च दास्यति ।
आर्थिकसञ्चालनस्य एकः नूतनः चरणः
स्थिर प्रगति कर: नूतनानां आव्हानानां सामनां कृत्वा अपि चीनस्य अर्थव्यवस्था सामान्यतया अद्यापि स्थिरवृद्धेः अवस्थायां वर्तते। केन्द्रीयसमितेः राजनैतिकब्यूरो-समागमे "अर्थव्यवस्था सामान्यतया स्थिरं भवति, स्थिरतां च निर्वाहयन् प्रगतिम् करोति" इति बोधितम्, यत् दर्शयति यत् चीनस्य अर्थव्यवस्था समायोजनस्य विकासस्य च चरणं गच्छति, अद्यापि भविष्ये उत्तमविकासस्य सम्भावनाः निर्वाहयति।
विपणः विशालः अस्ति: "अर्थव्यवस्थायाः विपण्यस्य च मौलिकाः विशालाः सन्ति, तथा च सुदृढः आर्थिकलचीलता, महती क्षमता च इत्यादीनि अनुकूलपरिस्थितयः परिवर्तिताः न सन्ति।
सीमापार ई-वाणिज्यम्विकास दिशा
आव्हानानि अवसराः च: सीमापार ई-वाणिज्यम्नूतनम् अन्तर्राष्ट्रीयव्यापारप्रतिरूपत्वेन अस्य समक्षं आव्हानानां अवसरानां च सामना भवति । यद्यपि रसदव्ययः, कानूनविनियमाः, करनीतीः इत्यादयः विषयाः अतिक्रान्तव्याः, तथापि प्रौद्योगिक्याः उन्नतिः उपभोक्तृणां वर्धमानसङ्ख्या चसीमापार ई-वाणिज्यम्अस्य वृद्धिः निरन्तरं भविष्यति, अन्तर्राष्ट्रीयव्यापारस्य समृद्धौ योगदानं च दास्यति ।
नवीनं प्रौद्योगिकी चालयति: आर्थिकविकासे प्रौद्योगिकी प्रमुखं कारकम् अस्ति। सीमापार ई-वाणिज्यम्भविष्यं नूतनाभिः प्रौद्योगिकीभिः चालितं भविष्यति, यथा कृत्रिमबुद्धिः, बृहत् आँकडा, ब्लॉकचेन् इत्यादीनां प्रौद्योगिकीनां अनुप्रयोगः, येषु अधिकं सुधारः भविष्यतिसीमापार ई-वाणिज्यम्दक्षता च सुविधा च।
भविष्यस्य दृष्टिकोणःचीनस्य अर्थव्यवस्था निरन्तरं विकासस्य गतिं धारयिष्यति, अन्तर्राष्ट्रीयव्यापारस्य विकासं च सक्रियरूपेण प्रवर्धयिष्यति। सीमापार ई-वाणिज्यम्आर्थिकविकासे महत्त्वपूर्णां भूमिकां निर्वहति, अन्तर्राष्ट्रीयव्यापाराय नूतनानि प्रेरणानि अवसरानि च प्रदास्यति।