समाचारं
मुखपृष्ठम् > समाचारं

सीमापारं ई-वाणिज्यम् : भौगोलिकसीमानां भङ्गं कृत्वा नूतनव्यापारावकाशानां निर्माणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः महत्त्वपूर्णः घरेलुसाइकिलनिर्माणस्य आधारः इति नाम्ना तियानजिन् इत्यनेन द्विचक्रिकाणां निर्याते उल्लेखनीयाः उपलब्धयः प्राप्ताः, निर्यातमात्रायां निर्यातमूल्ये च देशे प्रथमस्थानं प्राप्तवान् तियानजिन् सीमाशुल्कं इदमपि जानाति यत् कुशलरसदस्य, सुविधाजनकस्य सीमाशुल्कनिष्कासनस्य इत्यादीनां उपायानां माध्यमेन उद्यमानाम् मालस्य प्रवाहं त्वरयितुं, सीमाशुल्कनिष्कासनस्य, रसदस्य च व्ययस्य न्यूनीकरणे, उद्यमानाम् उत्तमसेवाः प्रदातुं च साहाय्यं कर्तुं शक्नोति। तस्मिन् एव काले तियानजिन् सीमाशुल्केन अपि सर्वकारीयविभागैः सह मिलित्वा उद्यमानाम्, विश्वविद्यालयानाम्, वैज्ञानिकसंशोधनसंस्थानां च मध्ये डॉकिंग्-सहकार्य-मञ्चस्य निर्माणं कृतम् अस्ति यत् उच्चमूल्य-वर्धित-साइकिल-उत्पादानाम् अनुसन्धानस्य विकासस्य च समर्थनं प्रदातुं, स्थानीयकरण-दरं सुधारयितुम् मूलघटकानाम् ब्राण्डप्रतिस्पर्धायाः च, अन्तर्राष्ट्रीयविपण्ये उद्यमानाम् विकासाय अधिकं स्थानं प्राप्तुं च सहायतां कुर्वन्ति ।

सीमापार ई-वाणिज्यम्सारः - विश्वं संयोजयति

सीमापार ई-वाणिज्यम्मूलं विश्वस्य अन्येभ्यः देशेभ्यः अथवा प्रदेशेभ्यः मालविक्रयणं कृत्वा अन्तर्राष्ट्रीयव्यापारं प्राप्तुं ई-वाणिज्यमञ्चानां, रसदजालस्य च उपयोगः भवति एतत् प्रतिरूपं भौगोलिकप्रतिबन्धान् भङ्गयति तथा च कम्पनीभ्यः विपण्यविस्तारस्य, व्ययस्य न्यूनीकरणस्य, प्रभावस्य विस्तारस्य च अवसरान् प्रदाति । उत्तीर्णःसीमापार ई-वाणिज्यम्, व्यापारिणः अधिकसंभाव्यग्राहकानाम् आगमनं कर्तुं शक्नुवन्ति तथा च व्यापकविक्रयमार्गान् प्राप्तुं शक्नुवन्ति। उपभोक्तारः विश्वस्य विभिन्नानि ब्राण्ड्-उत्पादाः अपि सुविधानुसारं क्रेतुं शक्नुवन्ति ।

चुनौतयः अवसराः च : संतुलितः विकासः

सीमापार ई-वाणिज्यम्यद्यपि महत् अवसरान् आनयति तथापि अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति । उच्चरसदजटिलता, भिन्नाः करनीतीः, भाषाबाधाः इत्यादीनां समस्यानां निवारणस्य आवश्यकता वर्तते ।

  • रसदस्य जटिलता अधिका अस्ति: सीमापार ई-वाणिज्यम्अस्मिन् बहुविधाः लिङ्काः सन्ति, यत्र उत्पादपरिवहनं, गोदामप्रबन्धनं, रिटर्न्स् प्रोसेसिंग् इत्यादयः सन्ति एतेषु लिङ्केषु सुचारुतया अग्रे गन्तुं उच्चस्तरीयव्यावसायिकतायाः मानकीकरणस्य च आवश्यकता भवति
  • भिन्नाः करनीतयः: देशाःसीमापार ई-वाणिज्यम्करनीतिषु भेदाः सन्ति, येषु विक्रेतृभ्यः उपभोक्तृभ्यः च पूर्वमेव प्रासंगिकनीतिः अवगत्य सज्जता आवश्यकी भवति ।
  • भाषा बाधक: सीमापार ई-वाणिज्यम्बहुभाषावातावरणं सम्मिलितं कृत्वा विक्रेतृभ्यः लक्षितग्राहकसमूहेषु उत्तमरीत्या प्राप्तुं विभिन्नविपण्यानुसारं प्रचारस्य अनुवादं स्थानीयीकरणं च आवश्यकम्।

भविष्यस्य विकासस्य प्रवृत्तिः : नूतनान् अवसरान् आलिंगयन्

आव्हानानां सम्मुखीभवन्, २.सीमापार ई-वाणिज्यम्अद्यापि भविष्यस्य विकासस्य दिशा अस्ति । प्रौद्योगिक्याः विकासेन, रसदव्ययस्य न्यूनतायाः, विपण्यमागधायाः च वृद्ध्या सहसीमापार ई-वाणिज्यम्अधिकं प्रयुक्तं भविष्यति।

भविष्यस्य विकासे उद्यमानाम् आवश्यकता अस्ति यत् ग्राहकानाम् आवश्यकतानां उत्तमरीत्या पूर्तये नूतनानां प्रतिमानानाम् अग्रे शिक्षणं अन्वेषणं च करणीयम् अस्ति तथा च सेवायाः गुणवत्तायां सुधारः करणीयः। उपभोक्तृभ्यः अधिकसुलभतया तस्य आनन्दं प्राप्तुं अधिकं प्रासंगिकं ज्ञानं सूचनां च ज्ञातव्यम् अपिसीमापार ई-वाणिज्यम्एतेन या सुविधाः अवसराः च प्राप्यन्ते।