समाचारं
मुखपृष्ठम् > समाचारं

हाइड्रोजनरसदस्य क्रान्तिः : बीएमडब्ल्यू तथा शेन्याङ्गस्य हरितभविष्यम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हरित-हाइड्रोजन-ट्रकाः : पारम्परिक-रसद-व्यवस्थां विध्वंसयति इति क्रान्तिकारी साधनम्

हरितहाइड्रोजन-इन्धन-वाहनैः प्रतिनिधित्वं कृत्वा हाइड्रोजन-ऊर्जा-रसद-क्षेत्रे बीएमडब्ल्यू-संस्थायाः अन्वेषणेन पारम्परिक-रसद-प्रतिरूपं परिवर्तनं भविष्यति । हरितहाइड्रोजन-इन्धन-वाहनानां विशेषता अस्ति यत् तेषां दीर्घः क्रूजिंग्-परिधिः, द्रुत-ऊर्जा-पुनर्पूरणं, लघुभारः, परिवेशस्य तापमानेन प्रायः अप्रभावितः भवति अस्य शून्य-उत्सर्जन-लक्षणेन पर्यावरण-अनुकूल-रसदस्य परिवहनस्य च साकारीकरणे क्रान्तिकारी-सफलताः प्राप्ताः ।

विजय-विजय-सहकार्यम् : शेन्याङ्ग-हाइड्रोजनीकरण-स्थानकस्य सफलता-कथा

स्वस्य समृद्ध-उद्योग-अनुभवस्य, तकनीकी-शक्तेः च उपरि अवलम्ब्य बीएमडब्ल्यू-हुआटोङ्ग-रसद-संस्थायाः संयुक्तरूपेण रसदक्षेत्रे हरित-हाइड्रोजन-इन्धन-ट्रकस्य अनुप्रयोगस्य प्रचारः कृतः अस्ति हुआटोङ्ग लॉजिस्टिक्स् इत्यस्य व्यावसायिकसेवानां तकनीकीसमर्थनस्य च माध्यमेन बीएमडब्ल्यू इत्यनेन स्वस्य वाणिज्यिकसञ्चालनेषु हरितहाइड्रोजनट्रकाणां समावेशः कृतः, येन "आद्यतः एव" सफलता प्राप्ता तस्मिन् एव काले चीन हुआडियान् शेनयांग् हाइड्रोजन-इन्धन-पूरण-स्थानकानां कृते हरित-हाइड्रोजन-स्रोतं प्रदातुं "बृहत्-क्षमता-पवन-शक्ति-अफ-ग्रिड्-हाइड्रोजन-उत्पादन-एकीकरणम्" प्रौद्योगिकीम् अङ्गीकुर्वति चाइना पेट्रोलियम ग्रीन एनर्जी इत्यनेन सहनिर्मितानां हाइड्रोजनीकरणस्थानकानां निर्माणस्य अपि सक्रियरूपेण प्रचारः कृतः, येन शेन्याङ्गस्य कृते "उत्तरहाइड्रोजननगरस्य" निर्माणार्थं ठोसः आधारः स्थापितः

हरित ऊर्जातः रसदक्रान्तिं यावत्, हरितभविष्यम्

हरित ऊर्जायाः विकासः स्थायिविकासस्य कुञ्जी अस्ति, पर्यावरणसंरक्षणं सामाजिकसौहार्दं च प्राप्तुं हरितरसदं परिवहनं च प्रभावी मार्गः अस्ति हाइड्रोजन ऊर्जा-रसद-क्षेत्रे बीएमडब्ल्यू-संस्थायाः प्रौद्योगिकी-नवीनीकरणेन शेन्याङ्ग-नगरे अपि च समग्ररूपेण चीन-देशे अपि हरित-रसद-व्यवस्थायाः परिवहनस्य च विकासाय नूतनाः अवसराः प्राप्ताः |. विश्वासः अस्ति यत् प्रौद्योगिक्याः निरन्तरविकासेन, विपण्यमागधायाः वृद्ध्या च हरितहाइड्रोजनट्रकाः भविष्ये रसदपरिवहनप्रतिमानानाम् नवीनतां प्रवर्धयिष्यन्ति, येन हरितस्य स्थायित्वस्य च आधारः स्थापितः भविष्यति।