한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हरितहाइड्रोजन-इन्धन-वाहनैः प्रतिनिधित्वं कृत्वा हाइड्रोजन-ऊर्जा-रसद-क्षेत्रे बीएमडब्ल्यू-संस्थायाः अन्वेषणेन पारम्परिक-रसद-प्रतिरूपं परिवर्तनं भविष्यति । हरितहाइड्रोजन-इन्धन-वाहनानां विशेषता अस्ति यत् तेषां दीर्घः क्रूजिंग्-परिधिः, द्रुत-ऊर्जा-पुनर्पूरणं, लघुभारः, परिवेशस्य तापमानेन प्रायः अप्रभावितः भवति अस्य शून्य-उत्सर्जन-लक्षणेन पर्यावरण-अनुकूल-रसदस्य परिवहनस्य च साकारीकरणे क्रान्तिकारी-सफलताः प्राप्ताः ।
स्वस्य समृद्ध-उद्योग-अनुभवस्य, तकनीकी-शक्तेः च उपरि अवलम्ब्य बीएमडब्ल्यू-हुआटोङ्ग-रसद-संस्थायाः संयुक्तरूपेण रसदक्षेत्रे हरित-हाइड्रोजन-इन्धन-ट्रकस्य अनुप्रयोगस्य प्रचारः कृतः अस्ति हुआटोङ्ग लॉजिस्टिक्स् इत्यस्य व्यावसायिकसेवानां तकनीकीसमर्थनस्य च माध्यमेन बीएमडब्ल्यू इत्यनेन स्वस्य वाणिज्यिकसञ्चालनेषु हरितहाइड्रोजनट्रकाणां समावेशः कृतः, येन "आद्यतः एव" सफलता प्राप्ता तस्मिन् एव काले चीन हुआडियान् शेनयांग् हाइड्रोजन-इन्धन-पूरण-स्थानकानां कृते हरित-हाइड्रोजन-स्रोतं प्रदातुं "बृहत्-क्षमता-पवन-शक्ति-अफ-ग्रिड्-हाइड्रोजन-उत्पादन-एकीकरणम्" प्रौद्योगिकीम् अङ्गीकुर्वति चाइना पेट्रोलियम ग्रीन एनर्जी इत्यनेन सहनिर्मितानां हाइड्रोजनीकरणस्थानकानां निर्माणस्य अपि सक्रियरूपेण प्रचारः कृतः, येन शेन्याङ्गस्य कृते "उत्तरहाइड्रोजननगरस्य" निर्माणार्थं ठोसः आधारः स्थापितः
हरित ऊर्जायाः विकासः स्थायिविकासस्य कुञ्जी अस्ति, पर्यावरणसंरक्षणं सामाजिकसौहार्दं च प्राप्तुं हरितरसदं परिवहनं च प्रभावी मार्गः अस्ति हाइड्रोजन ऊर्जा-रसद-क्षेत्रे बीएमडब्ल्यू-संस्थायाः प्रौद्योगिकी-नवीनीकरणेन शेन्याङ्ग-नगरे अपि च समग्ररूपेण चीन-देशे अपि हरित-रसद-व्यवस्थायाः परिवहनस्य च विकासाय नूतनाः अवसराः प्राप्ताः |. विश्वासः अस्ति यत् प्रौद्योगिक्याः निरन्तरविकासेन, विपण्यमागधायाः वृद्ध्या च हरितहाइड्रोजनट्रकाः भविष्ये रसदपरिवहनप्रतिमानानाम् नवीनतां प्रवर्धयिष्यन्ति, येन हरितस्य स्थायित्वस्य च आधारः स्थापितः भविष्यति।