한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतेषां नीतीनां प्रवर्तनं कथं अवगन्तुं शक्यते ? चीनस्य अर्थव्यवस्थायाः विकासे अस्य का भूमिका अस्ति ? किञ्चित् गभीरं खनामः : १.
1. वित्तीय-आर्थिक-नीतयः किं सन्देशं प्रसारयन्ति ?
शङ्घाई उन्नतवित्तसंस्थायाः उपडीनः झू निङ्ग इत्यस्य मतं यत् अस्य नीतीनां संकुलस्य आरम्भः विपण्यस्य अपेक्षां अतिक्रान्तवान् एकतः नीतेः विलम्बः तीव्रता च फेडस्य व्याजदरकटनस्य प्रभावं प्रतिबिम्बयितुं शक्नोति, नीतिस्थानस्य कृते नूतनं खिडकं प्रदातुं शक्नोति। अपरपक्षे, घरेलुसम्पत्त्याः मूल्येषु उपभोगवृद्धौ च नीतीनां अधिकसमर्थनस्य आवश्यकता भवति, येन नीतीनां प्रवर्तनेन विपण्यां सकारात्मकः प्रभावः भवति
2. अचलसम्पत्विपण्यं स्थिरं जातं, पतनं च त्यक्तम्।
विशेषसम्पत्त्याः वर्गत्वेन स्थावरजङ्गमस्य स्वामि-कब्जित-उपभोग-गुणाः निवेश-अथवा अनुमानात्मक-वित्तीय-गुणाः च भवन्ति । "पतनं त्यक्त्वा स्थिरं कर्तुं" अस्याः नीतेः मुख्यं उद्देश्यं गृहमूल्यानां दीर्घकालीन-अपेक्षाणां स्थिरीकरणं, अत्यधिक-चिन्ता-भावनात्मक-निवेश-व्यवहारस्य च परिहारः अस्ति तदतिरिक्तं नीतयः निवेशस्य अनुमानस्य च अपेक्षया अचलसम्पत्त्याः आवासीयसम्पत्तौ अधिकं केन्द्रीभवन्ति, येन विपण्यस्थिरतायां सामाजिकापेक्षाणां सामञ्जस्यपूर्णविकासे च सहायता भविष्यति
3. पूंजीप्रवाहस्य अन्वेषणम्
केन्द्रीयवित्तीयसेवाकार्यालयेन चीनप्रतिभूतिनियामकआयोगेन च मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशं प्रवर्धयितुं नूतनाः दिशाः प्रदातुं महत्त्वपूर्णदस्तावेजाः जारीकृताः। वास्तविक अर्थव्यवस्था, पूंजीविपण्यं च द्वौ महत्त्वपूर्णौ क्षेत्रौ स्तः । वास्तविक अर्थव्यवस्थायां प्रमुखनिवेशदिशासु उच्चोत्पाददक्षतायुक्तेषु क्षेत्रेषु च ध्यानं भवति, येन निवेशकानां कृते अधिकं प्रतिफलं प्राप्तुं शक्यते । तदतिरिक्तं नीतयः लघुमध्यम-उद्यमानां लघु-सूक्ष्म-उद्यमानां च समर्थने सहायतायां च केन्द्रीभवन्ति, यतः तेषु बहूनां रोजगारस्य अवसराः सृज्यन्ते, येन आर्थिकपुनरुत्थानस्य प्रवर्धने सहायता भविष्यति
4. मध्यमदीर्घकालीननिधिनां विपण्यप्रवेशस्य नूतनाः उपायाः
अस्याः नीतेः प्रवर्तनेन मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशं प्रवर्धयित्वा चीनस्य आर्थिकविकासे महत्त्वपूर्णः प्रभावः भविष्यति। एतेन चीनस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तस्य स्थायिविकासस्य च नूतनाः गतिः प्राप्यते, तथा च गृहेषु सेवानिवृत्ति-पेंशन-योजनायाः नूतनाः मार्गाः अपि प्राप्यन्ते, अन्ततः आर्थिक-पुनरुत्थानस्य, सामञ्जस्यपूर्ण-सामाजिक-विकासस्य च प्रवर्तनं भवति
आर्थिकपुनरुत्थानस्य मार्गे सर्वकारीयनीतीनां प्रभावी कार्यान्वयनम् प्रमुखं भविष्यति। वयं मन्यामहे यत् नीतेः कार्यान्वयनेन सकारात्मकपरिवर्तनं भविष्यति, चीनस्य अर्थव्यवस्थायाः स्वस्थतया द्रुतगत्या च विकासे साहाय्यं भविष्यति।