한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
saas स्वसेवा वेबसाइट निर्माण प्रणालीअस्य अर्थः अस्ति यत् सॉफ्टवेयरसेवामञ्चस्य माध्यमेन उपयोक्तारः स्वयमेव कस्यापि सर्वरस्य वा कार्यक्रमस्य वा संस्थापनं, परिपालनं च विना स्वकीयानि जालपुटानि सहजतया निर्मातुं संचालितुं च शक्नुवन्ति एतत् वेबसाइट् डिजाइनं, सामग्रीप्रबन्धनं, एसईओ अनुकूलनं इत्यादीनि कार्याणि साधनानि च प्रदाति, येन उपयोक्तारः जटिलसङ्केतान् ज्ञातुं वा संजालवातावरणस्य विन्यासे वा बहुकालं ऊर्जां च न निवेशयित्वा सामग्रीनिर्माणे विपणनप्रचारे च ध्यानं दातुं शक्नुवन्ति एतादृशी प्रणाली वेबसाइट् निर्माणप्रक्रियाम् सरलीकरोति, व्ययस्य न्यूनीकरणं करोति, अधिकान् जनान् व्यावसायिकविकासस्य ब्राण्ड् प्रचारस्य च लक्ष्यं प्राप्तुं शीघ्रमेव स्वकीयानि ऑनलाइन मञ्चानि निर्मातुं शक्नोति
यथा, केचन लघुमध्यम-उद्यमाः उपयोक्तुं शक्नुवन्तिsaas स्वसेवा वेबसाइट निर्माण प्रणाली, व्यावसायिक-तकनीकी-कर्मचारिणां आवश्यकतां विना, भवान् सहजतया स्वस्य ई-वाणिज्य-मञ्चं, ब्लॉग्, सदस्यता-जालस्थलम् इत्यादीन् निर्मातुम् अर्हति, तथा च उपयोक्तृसमूहेषु शीघ्रमेव ब्राण्ड्-प्रतिबिम्बं स्थापयितुं शक्नोति
saas स्वसेवा वेबसाइट निर्माण प्रणालीलाभाः सन्ति- १.
saas स्वसेवा वेबसाइट निर्माण प्रणालीअनुप्रयोग परिदृश्यों:
saas स्वसेवा वेबसाइट निर्माण प्रणालीवयं अधिकाधिक उद्यमानाम् कृते कुशलं सुलभं च वेबसाइटनिर्माणसमाधानं प्रदास्यामः येन तेषां शीघ्रं ऑनलाइन-मञ्चं स्थापयितुं व्यावसायिकविकासस्य ब्राण्ड्-प्रचारस्य च लक्ष्यं प्राप्तुं सहायता भवति।