한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा शङ्घाई-स्टॉक-सूचकाङ्कः ३,००० अंकं पुनः प्राप्त्वा उच्चतरं उद्घाटयति, उच्चतरं च गच्छति, निवेशकाः भविष्यस्य विपण्यसंभावनानां अपेक्षाभिः परिपूर्णाः सन्ति बाजारस्य भावना पूर्णतया संयोजिता आसीत्, निवेशकाः च सक्रियरूपेण स्टॉक् क्रीतवन्तः, यत्र व्यापारस्य मात्रा ५०० अरब युआन् इत्यस्मात् अधिका अभवत् । परन्तु अनेके निवेशप्रबन्धकाः अपि अवदन् यत् विपण्यस्थितेः एषा तरङ्गः रात्रौ एव न अभवत्, पचने अनुकूलनं च कर्तुं, निवेशस्य उचितसूचनानि च दातुं समयः भवति
"विक्रयविभागस्य विक्रयमात्रायां विगतदिनेषु स्पष्टतया वृद्धिः अभवत्, परन्तु खाता उद्घाटनस्य संख्यायां महत्त्वपूर्णः परिवर्तनः न अभवत्।"
एकस्मिन् प्रतिभूतिसंस्थायाः निवेशप्रबन्धकः सूचितवान् यत् यद्यपि विपण्यभावना अधिका अस्ति तथापि वास्तविकनिवेशनिर्णयानां पचनाय अद्यापि समयस्य आवश्यकता वर्तते, विपण्यस्य गतिः च मन्दः अस्ति ३४०० अंकाः महती समस्या नास्ति, परन्तु क्रमिकरूपेण भवितुं आवश्यकं, नूतनमञ्चस्य अनुकूलतां च विपण्यस्य आवश्यकता वर्तते। निवेशप्रबन्धकाः सुचयन्ति यत् निवेशकाः प्रथमं शुद्धविच्छेदक-उद्योगेषु अग्रणी-स्टॉक-क्रयणं कर्तुं शक्नुवन्ति यदि उपयुक्तः नास्ति तर्हि ते ईटीएफ-क्रयणस्य विषये विचारं कर्तुं शक्नुवन्ति ।
**"सक्रिय ग्राहक आधारः तथा च सशक्तः निधिविक्रयः" **
अन्यस्य प्रतिभूतिविक्रयविभागस्य एकः कर्मचारी अवदत् यत् ग्राहकवर्गः अधुना स्पष्टतया सक्रियः अभवत्, ते च "किं क्रेतव्यम्" इति पृच्छन्ति। निधिविक्रयः उत्तमं प्रदर्शनं कुर्वन् अस्ति तथा च निवेशविकल्पान् विविधान् प्रददाति। तदतिरिक्तं कर्मचारी इदमपि दर्शितवान् यत् अद्यतनकाले सर्वाधिकं स्पष्टं विशेषता अस्ति यत् शून्यखातारद्दीकरणस्य घटना न्यूनीकृता अस्ति पूर्वं ४-५ जनाः भवितुम् अर्हन्ति ये प्रतिदिनं स्वलेखान् रद्दीकर्तुं इच्छन्ति स्म, परन्तु एतत् न अभवत् अन्तिमेषु दिनेषु घटितम्।
निवेशरणनीत्याः चयनम्
विपण्यस्थितौ परिवर्तनस्य सम्मुखे निवेशकानां तर्कसंगतरूपेण विश्लेषणं कृत्वा उत्तमनिर्णयस्य आवश्यकता वर्तते । निवेशप्रबन्धकस्य सल्लाहस्य आधारेण समुचितनिवेशरणनीतिं चयनं कृत्वा एव भवन्तः विपण्यस्य उतार-चढावस्य मध्ये अधिकं प्रतिफलं प्राप्तुं शक्नुवन्ति।