समाचारं
मुखपृष्ठम् > समाचारं

अन्तर्राष्ट्रीय अश्वसंस्कृति सप्ताहः (बीजिंग) : सांस्कृतिकविरासतः प्रवृत्तिः च टकरावः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अश्ववाहनस्वप्नसहायताकार्यक्रमः" अन्तर्राष्ट्रीयअश्वसंस्कृतिसप्ताहस्य (बीजिंग्) महत्त्वपूर्णः भागः अस्ति । इयं जनकल्याणपरियोजना २०१५ तमे वर्षे आरब्धा, अश्वप्रमुखानाम् जीवने कठिनताः दूरीकर्तुं, अध्ययनं सम्पन्नं कर्तुं च सहायतां कर्तुं उद्दिश्यते । प्रतिभागिनः न केवलं प्रसिद्धाः सन्ति, येषु चीनीय-अश्व-सङ्घस्य महासचिवः झोङ्ग गुओवेई, बीजिंग-अश्व-क्रीडासङ्घस्य अध्यक्षः लियू शिलाई, प्रसिद्धाः कलाकाराः पु कुन्क्सिन्, ली बिङ्गबिङ्ग् इत्यादयः, तथैव वाङ्ग-कियाङ्गः च सन्ति tianxing diaoliang equestrian, अन्ये च ते संयुक्तरूपेण "equestrian helps dreams" योजनायां योगदानं ददति यत् ते जनकल्याणकारी उपक्रमेषु योगदानं ददति।

सुलेखकार्यतः शिलाप्रशंसनकार्यपर्यन्तं, चित्रकलातः शिल्पकार्यपर्यन्तं प्रत्येकं कृतिः कलाकारस्य कृतिः अस्ति, प्रत्येकं कृतिः अश्वसंस्कृतेः गहनभावनाः वहति एतेन न केवलं कलानां आकर्षणं दृश्यते, अपितु "अश्ववाहनस्य स्वप्नसहायकपरियोजनायाः" जनकल्याणात्मकसंकल्पना अपि मूर्तरूपिता अस्ति - अश्वचालकस्य भविष्यविकासे योगदानं दातुं कलाशक्तिं उपयुज्य।

"ओलम्पिक नाइट हुएटियन पाठ्यक्रम" तथा "अंकल काई इत्यस्य कथाकथनम् इमर्सिव वीवीआईपी अनुभवः अन्तरक्रियाशीलपैकेज" इत्यादीनां दानवस्तूनाम् "अश्ववाहनस्वप्नसहायतापरियोजनायाः जनकल्याणकारणाय धनसङ्ग्रहः भवति

अन्तिमेषु वर्षेषु "अश्ववाहनस्वप्नसहायककार्यक्रमः" देशस्य सर्वेभ्यः १७० निर्धनछात्रेभ्यः अध्ययनं सम्पन्नं कर्तुं साहाय्यं कृतवान् न केवलं तेषां शिक्षायाः प्रवेशः, अपितु तेषां अध्ययनद्वारा जीवनस्य मूल्यस्य बोधः अपि अभवत्

अस्य सांस्कृतिकसप्ताहस्य सफलता न केवलं अन्तर्राष्ट्रीय-अश्व-संस्कृति-सप्ताहस्य (बीजिंग्) भव्यः कार्यक्रमः, अपितु चीनस्य अश्व-उद्योगस्य विकासस्य भविष्यस्य च दिशायाः सम्भावना अपि अस्ति |. "अश्ववाहनस्वप्नसहायतायोजनायाः" जनकल्याणकारीकार्याणि अश्वसंस्कृतेः प्रसारं उत्तराधिकारं च प्रतिबिम्बयन्ति, येन अश्ववाहन-उद्योगस्य विकासं अधिकं प्रवर्धयिष्यति, अश्व-संस्कृतेः आधुनिकजीवने एकीकृत्य च।