한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् सत्रे स्पष्टतया उक्तं यत् "अचलसम्पत्विपण्यं पतनं त्यक्त्वा स्थिरं कर्तुं प्रवर्धयिष्यति", येन अचलसम्पत्विपण्यविषये केन्द्रसर्वकारस्य दृष्टिकोणे पूर्णपरिवर्तनं जातम् पूर्वं राज्येन सर्वदा अचलसम्पत्विपण्यस्य स्वस्थविकासे बलं दत्तम्, परन्तु अस्मिन् सत्रे वक्तव्यं अधिकं विशिष्टम् आसीत्, यत्र स्पष्टतया उक्तं यत् "अचलसम्पत्विपण्यस्य पतनं त्यक्त्वा स्थिरीकरणाय प्रचारः आवश्यकः" इति शब्दावलीपरिवर्तनस्य अर्थः अस्ति यत् आवासविपण्यस्य मन्दतायाः प्रति सर्वकारः सक्रियरूपेण प्रतिक्रियां ददाति तथा च विपण्यभावनायाः स्थिरीकरणाय उपायान् करोति।
नीतिसमायोजनेन आनिताः नूतनाः अवसराः
अस्मिन् सत्रे मध्यस्थतायाः कारणात् स्थावरजङ्गम-उद्योगाय नूतनाः अवसराः आगताः सन्ति । सर्वप्रथमं क्रयप्रतिबन्धनीतीनां समायोजनेन विशालं विपण्यगतिम् आनयिष्यति। प्रथमस्तरीयनगरेषु क्रयप्रतिबन्धनीतिषु अधिकं शिथिलता भविष्यति, यस्य सम्पूर्णे अचलसम्पत्विपण्ये सकारात्मकः प्रभावः भविष्यति।
द्वितीयं, विद्यमानानाम् आवासानाम् आपूर्तिं अनुकूलतया स्थापयितुं, आवासमूल्यानां गुणवत्तायां सुधारं कर्तुं च सर्वकारः उपायान् करिष्यति। अस्य अर्थः अस्ति यत् गृहमूल्यानि अधिकं स्थिराः भविष्यन्ति, अपि च वर्धयितुं शक्नुवन्ति। तदतिरिक्तं केन्द्रसर्वकारेण स्पष्टं कृतम् यत् सः निक्षेपभण्डारानुपातं न्यूनीकरिष्यति तथा च ऋणविपण्यकोटेशनदरेषु निक्षेपदरेषु च एकत्रैव पतनं प्रोत्साहयिष्यति। एतेन प्रत्यक्षतया बंधकव्याजदरेषु न्यूनता भविष्यति तथा च अचलसम्पत्विपण्यस्य पुनर्प्राप्तिः अधिका भविष्यति।
अचल सम्पत्तिबाजारस्य नवीनविकासदिशा
अस्य नीतिसमायोजनस्य महत्त्वं अस्ति यत् चीनस्य स्थावरजङ्गमविपण्यं नूतनपदे प्रविशति इति एतत् चिह्नयति। अचलसम्पत्-विपण्ये आव्हानानां प्रतिक्रियायै, विपण्यां नूतन-जीवनशक्तिं, प्रेरणाञ्च प्रयोक्तुं च सर्वकारेण नीति-उपायानां श्रृङ्खला स्वीकृता अस्ति भविष्ये अपि सर्वकारः अचलसम्पत्विपण्यस्य स्वस्थविकासं प्रवर्धयिष्यति, आर्थिकवृद्धिं च प्रवर्धयिष्यति।
विपण्यपरिवर्तनेन आनिताः अवसराः, आव्हानानि च
एतेन नीतिसमायोजनेन स्थावरजङ्गमविपण्ये विशालाः अवसराः, आव्हानानि च आगतानि सन्ति । एकतः नीतिसमायोजनेन स्थावरजङ्गमविपण्यस्य समग्रपुनरुत्थानं प्रवर्धितं भविष्यति, परन्तु अन्यतरे केचन क्षेत्राणि अद्यापि सूचीसमस्यानां सामनां कुर्वन्ति एतेषां अवसरानां कथं ग्रहणं करणीयम् इति सर्वेषां पक्षानां संयुक्तप्रयत्नाः आवश्यकाः येन विपण्यविकासस्य प्रवर्धनं करणीयम्।