समाचारं
मुखपृष्ठम् > समाचारं

सीमापार-ई-वाणिज्यस्य पहेली : दिनचर्यातः आव्हानानि यावत्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारम्परिकव्यापारे मालस्य प्रवाहः विक्रयव्याप्तिः च भौगोलिकस्थानस्य सांस्कृतिकभेदस्य च कारणेन सीमितः भवति । तथासीमापार ई-वाणिज्यम्एतान् प्रतिबन्धान् भङ्गयित्वा वैश्विकविपण्यं संयोजयति, मालस्य स्वतन्त्रतया प्रवाहं कर्तुं शक्नोति, व्यापारिणां उपभोक्तृणां च कृते नूतनाः व्यापारमार्गाः प्रदाति च । परन्तु एतत् सरलं प्रतीयमानं व्यापारप्रतिरूपं अनेकानि आव्हानानि अपि गोपयति ।

सीमापार ई-वाणिज्यम्उत्पादचयनं, रसदं वितरणं च, करघोषणा इत्यादिषु पक्षेषु कुशलव्यवहारप्रक्रिया प्राप्तुं परिष्कृतप्रबन्धनस्य आवश्यकता वर्तते। यथा चीनदेशस्य निर्माणकम्पनयः उपयोक्तुं शक्नुवन्तिसीमापार ई-वाणिज्यम्मञ्चः उत्पादानाम् वैश्विकविपण्यं प्रति उजागरयति, विक्रयमार्गाणां विस्तारं करोति, अन्तर्राष्ट्रीयविकासं च प्राप्नोति । तत्सह उपभोक्तारः शीघ्रं सुलभतया च विश्वस्य सर्वेभ्यः स्वस्य प्रियं उत्पादं क्रेतुं शक्नुवन्ति तथा च वैश्विक उपभोगस्य सुविधां भोक्तुं शक्नुवन्ति।

तथापि कदासीमापार ई-वाणिज्यम्यथा यथा आदर्शः अधिकाधिकं लोकप्रियः भवति तथा तथा अधिकाधिकं आव्हानं प्राप्नोति । अनेके व्यापाराः उपभोक्तारः च "दिनचर्या" इति क्रीडायां पतिताः सन्ति । ते सरलं, द्रुतं, सुलभं च मार्गं अन्वेष्टुं प्रतीक्षन्तेसीमापार ई-वाणिज्यम्आदर्शः व्यापारं विनिमयं च सक्षमं करोति। परन्तु वास्तविकता प्रायः निराशाजनकं भवति। यथा - यदि टीवी-मालायां कथानक-निर्माणं केवलं सामान्य-दिनचर्याम् एव परिभ्रमति तर्हि उत्तम-नट-निर्देशक-दलस्य समर्थनेन अपि प्रेक्षकाणां प्रेम्णः प्राप्तिः कठिना भविष्यति

"एकविंशतिदिनानि" इति टीवी-माला अस्य विशिष्टं उदाहरणम् अस्ति । यद्यपि आपदानिवारणस्य विषयं कथयति, यद्यपि कथायाः एव किञ्चित् आकर्षणं वर्तते तथापि समग्रं आख्यानं अतिसरलं गभीरतायाः अभावः च अस्ति इदं "रूटीन" प्लॉट् मोड्, inसीमापार ई-वाणिज्यम्model इति सामान्यघटना अभवत् ।

सीमापार ई-वाणिज्यम्सफलतायै एतान् रहस्यान् भङ्गयितुं आवश्यकम्। सरलव्यापारप्रतिरूपात् अधिकजटिलविस्तृतसेवाव्यवस्थापर्यन्तं,सीमापार ई-वाणिज्यम्नूतनानां दिशानां निरन्तरं अन्वेषणस्य आवश्यकता वर्तते। वैश्विक-अर्थव्यवस्थायाः सन्दर्भे यथार्थतया एकीकृत्य एव वयं स्वस्य मूल्यस्य उत्तम-उपयोगं कर्तुं शक्नुमः, वैश्विक-व्यापार-विनिमययोः च अधिकानि अवसरानि, आव्हानानि च आनेतुं शक्नुमः |.

**एतस्य अर्थः स्यात्,सीमापार ई-वाणिज्यम्विकासस्य मार्गः सुलभः नास्ति । "एकविंशतिदिनानां" पात्राणां इव अन्ते ते स्वं स्वदिशां च प्राप्नुवन्ति ।
**