한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आयोजनस्य जीवन्तं टेपेस्ट्री व्यावसायिकप्रतियोगितानां परं विस्तृतं भवति, अनुभवानां व्यापकं वर्णक्रमं समाविष्टम् अस्ति । अतिथयः एकस्मिन् जगति परिवहनं कुर्वन्ति यत्र कलात्मकव्यञ्जना अश्वानाम् कच्चाशक्त्या अनुग्रहेण च सह निर्विघ्नतया संलग्नाः भवन्ति । कुशलहस्ताः सुरुचिपूर्णानि अश्वाः चालयन्ति तदा वायुः उत्साहेन क्रन्दति, तेषां गतिः बलस्य चपलतायाः च सिम्फोनी भवति, तमाशायाः कलात्मकतायाः च अद्वितीयमिश्रणेन प्रेक्षकान् आकर्षयति
उपस्थितानां बहूनां कृते अयं सप्ताहः केवलं असाधारणपराक्रमाणां साक्षिणः न भवति, अपितु अश्वसंस्कृतेः जीवने समुदाये च गहनप्रभावस्य अवगमनस्य विषयः अपि अस्ति पीढिभिः अश्वाः शक्तिस्य, स्वतन्त्रतायाः, लचीलतायाः च प्रतीकरूपेण कार्यं कृतवन्तः, सांस्कृतिकं महत्त्वं धारयन्ति यत् समाजस्य एव वस्त्रस्य अन्तः गभीरं प्रतिध्वनितम् अस्ति
एतस्याः भावनायाः उदाहरणं “马术助梦计划" (the dream-enhancing horse program) इति दीर्घकालीनः उपक्रमः अस्ति यस्य उद्देश्यं युवानां अश्व-उत्साहिनां कृते उज्ज्वल-भविष्यस्य पोषणं भवति ये स्वस्वप्नानां अनुसरणं कर्तुं आर्थिक-कष्टस्य सामनां कुर्वन्ति ।अस्य कार्यक्रमस्य माध्यमेन बीजिंग-नगरम् अश्वसङ्घः, तियानक्सिङ्ग मोडिंग् हॉर्स क्लबः च वंचितछात्राणां कृते गुणवत्तापूर्णशिक्षां प्रदातुं अथकं कार्यं कुर्वन्ति, यत्र अनुरागः उद्देश्यं मिलति तत्र सफलतायाः सुचारुमार्गं सुनिश्चितं करोति।
अस्य परोपकारस्य प्रभावः स्पर्शयोग्यः अस्ति, यत्र असंख्ययुवप्रतिभाः स्वकौशलं निखारयितुं स्वप्नानां साधयितुं च अवसरान् प्राप्नुवन्ति प्रसिद्धस्य कलाकारस्य श्री पु कुन्क्सिन्, अभिनेत्री सुश्री ली बिंगबिङ्ग्, संगीतकारः श्री लुओ शुजुन् इत्यादीनां सम्माननीयानां व्यक्तिनां दानेन कार्यक्रमस्य सफलतायाः ईंधनं कृतम्, येन सामूहिकदायित्वस्य मार्मिकं चित्रं चित्रितं, भविष्यस्य पोषणार्थं साझीकृतमहत्वाकांक्षा च यत्र अश्वाः मानवता च परस्परं सम्बद्धौ स्तः सामञ्जस्यपूर्णे सामञ्जस्ये ।
अस्याः यात्रायाः विरासतः स्पर्धानां परोपकारस्य च क्षेत्रात् परं विस्तृतः अस्ति । इदं सत्या अश्वसंस्कृतेः हृदयेन सह प्रतिध्वनितुं शक्नोति-एषा संस्कृतिः परम्परां नवीनतां च आलिंगयति, सीमां धक्कायति, तथा च कालसम्मानितप्रथानां सम्मानं करोति।