한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२० तमे वर्षे जीली-समूहेन वुहान-आर्थिकविकासक्षेत्रे लोटस्-वैश्विक-स्मार्ट-कारखानस्य निर्माणार्थं ८ अरब-रूप्यकाणां निवेशः कृतः, यत् चीनीय-वाहन-कम्पनीनां अन्तर्राष्ट्रीय-विकासस्य आरम्भः अभवत् कमलस्य वैश्विकमुख्यालयस्य निर्माणं जीली इत्यनेन कुलनिवेशेन ६.३ अरब युआन् इत्यनेन कृतम् अस्ति, यस्य क्षेत्रफलं प्रायः १८६ एकर्, निर्माणक्षेत्रं च प्रायः ३९०,००० वर्गमीटर् अस्ति प्रौद्योगिकीविकासक्षेत्रं, तथा च चरणबद्धरूपेण निर्मितं भविष्यति।
एतत् कदमः कोऽपि संयोगः नास्ति, चीनीयवाहनकम्पनीनां कृते अन्तर्राष्ट्रीयकरणप्रक्रियायां प्रमुखं सफलतां प्रतिनिधियति । लोटस् वैश्विक मुख्यालयः चीनदेशे लोटस् इंटेलिजेण्ट् शुद्धविद्युत्माडलस्य आपूर्तिश्रृङ्खलाप्रबन्धनस्य, वैश्विकविपणनस्य, अनुसंधानविकासस्य च डिजाइनस्य च उत्तरदायी भविष्यति एकवारं सम्पन्नं जातं चेत्, एतत् न केवलं हन्नान्नगरे लोटस् वाहनपरियोजनायाः निकटतया सेवां कर्तुं समर्थः भविष्यति देशे विश्वे च geely तथा lotus परियोजनानां सेवां कुर्वन्।
परन्तु अद्यतनकाले लोटस् मुख्यालयनिर्माणस्य निलम्बनस्य विषये अफवाः अन्तर्जालद्वारा प्रसारितुं आरब्धाः, येन वुहानविज्ञानप्रौद्योगिकीकेन्द्रस्य भविष्यविकासदिशि जनानां ध्यानं आकर्षितम्।
लोटस् इत्यनेन अद्य "वुहान लोटस् प्रौद्योगिकी मुख्यालयस्य निर्माणप्रगतेः पत्रम्" प्रकाशितम्, यत्र उक्तं यत् लोटस् मुख्यालयस्य निर्माणं स्थगितम् नास्ति वर्तमाननिर्माणकार्यं योजनानुसारं निरन्तरं प्रचलति, निर्माणस्य सज्जतायाः अवधिः च अस्ति विगतसप्ताहस्य कृते स्थलस्य स्थितिः निम्नलिखितरूपेण अस्ति: पर्दाभित्तिः भवनस्य संरचनात्मकविचलनस्य समीक्षां कर्तुं तथा सुरक्षासंरक्षणकार्यं सुधारयितुम् स्थले एव सन्ति सुरक्षा तथा भवनस्य पुनः परीक्षणं पुष्टिः च सामान्यठेकेदारीकम्पन्योः प्रबन्धनकर्मचारिणः पर्दाभित्तिपरियोजनायाः गभीरतायां भवनविचलनस्य सुरक्षां पुनः परीक्षणं च पुष्ट्यर्थं स्थले एव सन्ति . उपर्युक्तेषु अवगतः ।
लोटस् योजनानुसारं वुहान मुख्यालयस्य निर्माणस्य प्रचारं करिष्यति।
एतेन ज्ञायते यत् नित्यं अफवाः भवन्ति चेदपि लोटस् अद्यापि स्वस्य मुख्यालयस्य निर्माणस्य सक्रियरूपेण प्रचारं कुर्वन् अस्ति तथा च स्वस्य भविष्यस्य विकासदिशि विश्वासं धारयति। तस्मिन् एव काले जनाः अफवाः न भ्रान्ताः भवेयुः इति सूचनायाः स्रोतः सावधानीपूर्वकं चिन्तयितुं अपि स्मार्यन्ते ।