한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम्एतत् ई-वाणिज्यप्रतिरूपं निर्दिशति यत् अन्तर्जालमञ्चद्वारा विदेशीयव्यापारिभ्यः घरेलुग्राहिभ्यः मालविक्रयणं कृत्वा सीमापारव्यापारं साक्षात्करोति एतत् प्रतिरूपं पारम्परिकभौगोलिकप्रतिबन्धान् भङ्गयति, येन वैश्विकग्राहकाः स्वइच्छितं उत्पादं सहजतया अन्वेष्टुं शक्नुवन्ति, यदा तु विक्रेतारः मञ्चस्य सुविधाजनकसाधनद्वारा विपण्यविस्तारं कर्तुं शक्नुवन्ति यथा, चीनदेशस्य निर्माता अन्तर्राष्ट्रीयव्यापारस्य सुविधां आनन्दयन् स्वस्य उत्पादानाम् विक्रयं कर्तुं अमेजन, ईबे इत्यादिषु अन्तर्राष्ट्रीय-ई-वाणिज्य-मञ्चेषु भण्डारं उद्घाटयितुं शक्नोति
सीमापार ई-वाणिज्यम्तया यः अवसरः आनयति सः न केवलं सुविधायां, अपितु भौगोलिकप्रतिबन्धान् भङ्ग्य उपभोक्तृभ्यः अधिकविकल्पान् आनयितुं च निहितः अस्ति । यथा - यदा पर्यटनस्थलेषु अवकाशस्थलेषु वा स्मृतिचिह्नानि क्रेतव्यानि भवन्ति तदा भिन्नदेशेषु न गत्वा सहजतया समीचीनानि उत्पादनानि अन्तर्जालद्वारा अन्वेष्टुं शक्नुवन्ति अपरं तु वणिक्जनाः शक्नुवन्तिसीमापार ई-वाणिज्यम्मञ्चः विपण्यस्य विस्तारं करोति, बृहत्तरं विपण्यभागं च प्राप्नोति ।
“निःशुल्कयात्रा” यात्राविधिः च...सीमापार ई-वाणिज्यम्संयोजनेन नूतनाः अनुभवाः, यात्रायाः नूतनाः सम्भावनाः च आनयन्ति । प्रौद्योगिक्याः निरन्तरविकासेन सह,सीमापार ई-वाणिज्यम्प्रवेशस्य दरः अधिकः भविष्यति, तस्य सुविधा च जनानां यात्रायाः मार्गं अधिकं परिवर्तयिष्यति ।
भविष्ये, २.सीमापार ई-वाणिज्यम्वैश्विकव्यापारस्य विकासं प्रवर्धयितुं, उपभोक्तृभ्यः अधिकविकल्पान् सुविधां च आनयितुं, यात्राविधिविषये जनानां अवगमनं परिवर्तयितुं, नूतनयात्रानुभवानाम् निर्माणे च महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति।