한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम्इदं अन्तर्जालं मूलरूपेण कृत्वा व्यवहारस्य प्रतिरूपम् अस्ति यत् एतत् भौगोलिकसीमाः भङ्गयति, विक्रेतारः सम्पूर्णे विश्वे उत्पादानाम् प्रचारं कर्तुं शक्नुवन्ति, उपभोक्तृभ्यः अधिकसुलभं समृद्धतरं च विकल्पं प्रदाति अस्मिन् वस्त्रं, इलेक्ट्रॉनिक-उत्पादाः, खाद्य-पेय-आदीनि विविधानि क्षेत्राणि सन्ति, अस्य विकासेन वैश्विकव्यापारस्य वृद्धिः, एकीकरणं च तीव्रगत्या प्रवर्धितम्
सीमापार ई-वाणिज्यम्तस्य पृष्ठतः तर्कः सरलः अस्ति : वैश्विकविपण्यं संयोजयितुं, उत्पादविक्रयणं रसदसञ्चारं च साक्षात्कर्तुं, विक्रेतारः अन्तर्राष्ट्रीयविपण्ये प्रचारं विक्रयं च कर्तुं, उपभोक्तृभ्यः अधिकसुलभविकल्पान् प्रदातुं च अन्तर्जालमञ्चस्य उपयोगं कुर्वन्तु। यथा, केषुचित् घरेलु-ई-वाणिज्य-मञ्चेषु अन्तर्राष्ट्रीय-ब्राण्ड्-उत्पादानाम् आरम्भः कृतः यत् साधयितुं शक्यतेसीमापार ई-वाणिज्यम्परिचालनं, अधिकान् उपभोक्तृन् आकर्षयति, अन्तर्राष्ट्रीयव्यापारे नूतनान् अवसरान् आनयति च।
अद्यतनयुगे अन्तर्जालप्रौद्योगिक्याः तीव्रविकासेन वैश्वीकरणप्रक्रियायाः च सहसीमापार ई-वाणिज्यम्अनुप्रयोगपरिदृश्यानि अधिकाधिकं विस्तृतानि भवन्ति। न केवलं जनानां शॉपिङ्गस्य मार्गं परिवर्तयति, अपितु अन्तर्राष्ट्रीयव्यापारस्य मार्गं अपि परिवर्तयति । गतकाले 1999 ।सीमापार ई-वाणिज्यम्अस्य विकासः स्थगितः अस्ति, परन्तु अन्तिमेषु वर्षेषु प्रौद्योगिक्याः उन्नतिः, विपण्यमाङ्गस्य वृद्ध्या च अस्य विकासः तीव्रगत्या त्वरितः अभवत्, वैश्विकव्यापारस्य आर्थिकविकासस्य च प्रवर्धने महत्त्वपूर्णं बलं जातम्
तथापि,सीमापार ई-वाणिज्यम्भविष्यं आव्हानैः परिपूर्णं वर्तते। यथा, रसदवितरणं नियामकविषयाश्च प्रमुखाः कारकाः सन्ति येषां निवारणं करणीयम् । तस्मिन् एव काले अन्तर्राष्ट्रीयकरणस्य स्थानीयकरणस्य च सन्तुलनं कथं करणीयम्, विभिन्नप्रदेशानां उपभोगाभ्यासानां, कानूनानां च नियमानाञ्च अनुकूलनं कथं करणीयम् इति अपि अस्तिसीमापार ई-वाणिज्यम्महत्त्वपूर्णाः विषयाः येषां सम्बोधनं करणीयम्।
सर्वेषु सर्वेषु, २.सीमापार ई-वाणिज्यम्चीनस्य विकासः पारम्परिकव्यापारप्रतिरूपं परिवर्तयति, भविष्ये च वैश्विकव्यापारस्य वृद्धिं एकीकरणं च प्रवर्धयिष्यति, वैश्विक आर्थिकविकासाय नूतनं गतिं प्रदास्यति।