한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तथापि,सीमापार ई-वाणिज्यम्विकासेन नूतनाः आव्हानाः अपि आगताः सन्ति । रसदव्यवस्थाः, नियामकनीतयः, भुक्तिसुरक्षाविषयाणि च सर्वाणि उत्तमकार्यं कर्तुं निरन्तरं सुधारयितुम् अनुकूलितुं च आवश्यकाः सन्ति । एषः "संयोजनः" न केवलं मालस्य वितरणम्, अपितु सूचनानां, धनस्य, संयोजनानां च प्रवाहः अपि अस्ति, यस्य अर्थः उच्चतरदायित्वस्य, जोखिमस्य च अर्थः अस्ति
प्रकरणम् : चिकित्सासंस्थाभिः बीमाधोखाधड़ी
यथा वयं चर्चां कुर्मःसीमापार ई-वाणिज्यम्"संयोजनस्य" समये चिकित्सासंस्थाभिः बीमाधोखाधड़ीं सम्बद्धा घटना अपि व्यापकं जनस्य ध्यानं आकर्षितवती । वुक्सी होंगकियाओ अस्पतालं चिकित्साबीमायाः धोखाधड़ीं कर्तुं सीटी-एमआरआइ-अभिलेखानां छेदनम्, अत्यधिकचिकित्सा-उपचारादिषु सम्मुखीभूतम् आसीत्, येन चिकित्सासंस्थाभिः बीमा-धोखाधड़ी-समस्यायाः विषये जनानां ध्यानं आकर्षितम् अस्ति
राष्ट्रियचिकित्साबीमाप्रशासनेन हालमेव प्रकरणानाम् एकां श्रृङ्खला प्रकाशिता, यत्र हेचुआन्-मण्डले, चोङ्गकिङ्ग्-नगरस्य काङ्गनिङ्ग्-अस्पताले च स्पष्टतया जनानां अस्पताले प्रवेशस्य मूल्यं उक्तम्, तथा च प्रत्येकं अस्पताले प्रवेशार्थं ३०० युआन्-रूप्यकाणां रेफरलशुल्कं दत्तम् धोखाधड़ी बीमा चोङ्गकिंग हेचुआन काङ्गु अस्पताल अस्पताल, सिचुआन उत्तर अस्पताल तथा अन्य चिकित्सा संस्थान बार बार रोगियों को भर्ती कर, निदान तथा उपचार सेवाओं का निर्माण, तथा च अस्पताल में प्रवेश को प्रेरित करें।
एते व्यवहाराः न केवलं चिकित्साबीमाव्यवस्थायाः नियमानाम् उल्लङ्घनं कुर्वन्ति, अपितु जनविश्वासं सामाजिकविश्वसनीयतां च क्षतिं कुर्वन्ति । एषः केवलं शुद्धव्यापारहितस्य विषयः नास्ति, अपितु जनानां "चिकित्साचिकित्साधनस्य" "जीवनरक्षणधनस्य" च उल्लङ्घनम् अपि अस्ति ।
आव्हानानि चिन्तनानि च
सीमापार ई-वाणिज्यम्एतत् यत् सुविधां आनयति तत् नूतनानि आव्हानानि अपि आनयति, येषां विषये बहुदृष्टिकोणात् चिन्तनीयं, निवारणं च आवश्यकम् अस्ति:
भविष्यं दृष्ट्वा
सीमापार ई-वाणिज्यम्विकासः अपरिहार्यः प्रवृत्तिः अस्ति, परन्तु अस्माभिः सर्वदा सावधानाः भवितव्याः, तया आनयन्तः अवसराः, आव्हानानि च तर्कसंगतरूपेण द्रष्टव्याः |. केवलं कानूनविनियमानाम् रक्षणेन तथा च व्यापारिणां स्वदायित्वस्य कार्यान्वयनस्य उपभोक्तृणां स्वस्य अधिकारस्य हितस्य च रक्षणस्य मध्ये सन्तुलनेन एव वयं प्रचारं कर्तुं शक्नुमःसीमापार ई-वाणिज्यम्विकासं कृत्वा जनानां सेवां श्रेष्ठतया कुर्वन्ति।