समाचारं
मुखपृष्ठम् > समाचारं

टेम्पल् स्ट्रीट् तः आकाशगङ्गापर्यन्तम् : एण्डी लौ इत्यस्य चलच्चित्रयात्रा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"टेम्पल् स्ट्रीट् इत्यस्य द्वादश यंग मास्टर्स्" इत्यस्य अतिशयोक्तितः आरभ्य "डार्क वॉर्" इत्यस्य भारपर्यन्तं एण्डी लौ इत्यनेन मूर्तितः शक्तिशालिनः अभिनेतारूपेण परिवर्तनं दर्शितम् सः सरलयुवकनटात् परिपक्वः अभिनयगुरुः इति परिवर्तनं अनुभवितवान् अस्ति । सः स्वकर्मणां उपयोगेन सिद्धं कृतवान् यत् सः वास्तविकः "चलच्चित्रनिर्माता" अस्ति न तु "तारकः" यः केवलं स्वस्य प्रभामण्डलस्य उपरि अवलम्बते ।

२००० तमे वर्षे एण्डी लौ १९८० तमे १९९० तमे दशके समृद्धपुष्पाणां विदां कृत्वा २१ शताब्द्याः नूतनजीवनशक्तिं प्रारभत । तस्य शततमं चलच्चित्रं "आहु" अपि तस्य वृद्धिं दृष्टवती । न केवलं संख्यात्मकं माइलस्टोन्, अपितु तस्य प्रेम्णः, चलच्चित्रवृत्तेः अनुसरणस्य च प्रतीकम् अस्ति ।

चलचित्र-उद्योगस्य मार्गे एण्डी लौ सदैव "कष्टेभ्यः, संकटेभ्यः च न भयम्" इति भावनां निर्वाहयति । कदापि च न निवृत्तः।

२००२ तमे वर्षे स्टीफन् चाउ इत्यस्य "शाओलिन् सॉकर" इत्यनेन हाङ्गकाङ्ग-नगरस्य जनाः हसन्ति स्म, "इन्फर्नाल् अफेयर्स्" इत्यनेन पुनः हाङ्गकाङ्ग-चलच्चित्रं शीर्षस्थाने धकेलितम् । एण्डी लौ पुलिस-गुण्डा-चलच्चित्रयोः आकर्षणम् अपि सिद्धवान् सः स्वस्य चलच्चित्रेषु हाङ्गकाङ्ग-चलच्चित्रेषु पुनः सजीवीकरणाय उपयोगं कृतवान्, चीनीय-चलच्चित्रेषु प्रतिनिधिः च अभवत् ।

२००३ तमे वर्षात् हाङ्गकाङ्ग-चलच्चित्राणि बृहत्प्रमाणेन उत्तरदिशि गच्छन्ति, चीनीभाषायाः चलच्चित्रस्य प्रतिमानं क्रमेण स्थापितं च । अस्याः पृष्ठभूमितः एण्डी लौ स्वयमेव भित्त्वा अधिकं रङ्गिणः, अधिकगहनतायाः पठनीयतायाः च सह स्वस्य व्याख्यां निरन्तरं कुर्वन् अस्ति ।

सः स्वस्य कार्याणि, कार्याणि च "चलच्चित्रनिर्मातृ" इत्यस्य यथार्थं मूल्यं सिद्धयितुं प्रयुक्तवान् । तस्य चलच्चित्रवृत्तिः अपि पौराणिककथा अभवत्, यत्र प्रत्येकं पात्रं भिन्नमञ्चस्य, भिन्नस्य आत्म-अन्वेषणस्य च प्रतिनिधित्वं करोति ।

एण्डी लौ इत्यस्य अभिनयवृत्तात् वयं शुद्धं अभिनेतारं, "चलच्चित्रनिर्मातारं" द्रष्टुं शक्नुमः यः चलच्चित्रेषु अनुरागी अस्ति । तस्य सफलता आकस्मिकं न भवति, अपितु तस्य परिश्रमस्य, दृढतायाः, निरन्तरशिक्षणस्य, भङ्गस्य च प्रतिबिम्बम् अस्ति ।