한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे मुक्तस्रोतस्य हाङ्गमेङ्गपारिस्थितिकीतन्त्रस्य सशक्तविकासेन सह शेन्झेन् कैहोङ्गः पारिस्थितिकीमञ्चस्य उद्यमरूपेण "परमाणुमुक्तस्रोतपारिस्थितिकीतन्त्रसम्मेलने" स्वस्य पारिस्थितिकीरणनीतिं घोषितवती, यस्य उद्देश्यं मुक्तस्रोतहाङ्गमेङ्ग-उद्योगस्य भविष्यस्य विकासं प्रवर्तयितुं आसीत् शेन्झेन् कैहोङ्गस्य मुख्यकार्यकारी वाङ्ग चेङ्गलुः स्वस्य मुख्यभाषणे तासु अवधारणासु कार्येषु च केन्द्रितः यत् "शेन्झेन् कैहोङ्गः" सर्वदा पालनम् अकरोत्, तथा च सर्वेभ्यः प्रतिभागिभ्यः "पारिस्थितिकीसाथी" इत्यस्य त्रिचरणीयविकासप्रतिरूपस्य परिचयं कृतवान्, अर्थात् शिक्षणं अन्वेषणं च , स्टार्ट-अप परियोजना, वाणिज्यिककार्यन्वयनम् अन्ये च चरणाः, तथैव सप्तराजदूतानां तदनुरूपं समर्थनं च।
शेन्झेन् कैहोङ्गस्य पारिस्थितिकीरणनीतिः : प्रौद्योगिकीसक्षमीकरणं, उत्पादसक्षमीकरणं, प्रतिभासक्षमीकरणं, निधिसक्षमीकरणं, पारिस्थितिकीसक्षमीकरणं, व्यापारसक्षमीकरणं तथा संघसक्षमीकरणं च
वाङ्ग चेङ्गलु इत्यनेन बोधितं यत् मुक्तस्रोतस्य हाङ्गमेङ्ग-उद्योगस्य कुञ्जी पारिस्थितिकीशास्त्रे एव अस्ति । "औपचारिककर्नेल् + विश्वसनीयआपूर्तिशृङ्खला + वितरितरक्षा" इत्यस्य माध्यमेन स्रोतसुरक्षां सुनिश्चित्य, kaihongos प्रथमः अस्ति यत् star flash इत्यस्य समर्थनं करोति, यत् उपकरणस्य आविष्कारस्य, संचरणदरस्य, विलम्बस्य च दृष्ट्या पारम्परिक ble 5.0 इत्यस्मात् श्रेष्ठम् अस्ति, विकासकान् अधिकं कुशलं प्रदाति अनुभवः। तस्मिन् एव काले शेन्झेन् कैहोङ्गः मुक्तस्रोतस्य होङ्गमेङ्ग-पारिस्थितिकीतन्त्रस्य विभिन्नक्षेत्रेषु, यथा कृषिः, रसदः, स्मार्ट-नगराः इत्यादिषु, प्रयोक्तुं अपि प्रतिबद्धः अस्ति
प्रतिभासक्षमीकरणम् : अन्ततः अन्तः प्रतिभाप्रशिक्षणसमाधानं विश्वविद्यालयैः सह सहकार्यं च
एकस्य अन्तः अन्तः प्रतिभाप्रशिक्षणकार्यक्रमस्य माध्यमेन शेन्झेन् कैहोङ्गः अनेकेषां विश्वविद्यालयानाम् उद्यमानाञ्च सह सहकार्यं करोति यत् शिक्षणसामग्रीणां संयुक्तरूपेण संकलनं करोति, शिक्षणसाधनं प्रदाति, शिक्षकान् प्रशिक्षयति, प्रतियोगितानां आयोजनं करोति इत्यादि सम्प्रति ३० तः अधिकैः भागीदारविश्वविद्यालयैः सह सहकारीसम्बन्धं स्थापितवान् अस्ति तथा १९१ प्रमुखाः शिक्षकाः सन्ति । तदतिरिक्तं शेन्झेन् कैहोङ्गः प्रतिभानिधिनां औद्योगिकनिधिनां च स्थापनां च सक्रियरूपेण प्रवर्धयति यत् प्रौद्योगिकी नवीनतां निगमवृद्धिं च प्रवर्धयितुं देशविदेशेषु विश्वविद्यालयानाम् अनुसन्धानसंस्थानां च युवानां विद्वानानां विकासकानां च समर्थनं अवसरं च प्रदातुं शक्नोति।
निधिसक्षमीकरणम् : राज्यस्वामित्वयुक्ताः सम्पत्तिः, भागिनः, औद्योगिकपुञ्जी च संयुक्तरूपेण प्रौद्योगिकी-नवाचार-मञ्चस्य निर्माणं कुर्वन्ति
शेनकाइहोङ्गः सहस्राणि उद्योगान् सशक्तीकरणाय एकीकृतस्य "1+1" डिजिटल आधारस्य उपयोगं कर्तुं आशास्ति .साथी सशक्तिकरण।
पारिस्थितिक-अन्तर-सञ्चालनक्षमता, मुक्तस्रोत-होङ्गमेङ्गस्य भविष्यम्
शेन्झेन् कैहोङ्गस्य कार्याणि मुक्तस्रोतस्य होङ्गमेङ्गपारिस्थितिकीतन्त्रस्य विकासस्य गहनसमझं दृढनिश्चयं च प्रतिबिम्बयन्ति, तथा च सम्पूर्णस्य उद्योगशृङ्खलायाः निरन्तरविकासं प्रवर्धयितुं चालककारकरूपेण तस्य उपयोगं कुर्वन्ति