समाचारं
मुखपृष्ठम् > समाचारं

बाइनान्स् संस्थापकः चाङ्गपेङ्ग झाओ कारागारात् मुक्तः भवति, येन क्रिप्टोमुद्रा उद्योगे अपरं हलचलं जनयति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाइनन्स-प्रसङ्गे चाङ्गपेङ्ग-झाओ-इत्यस्य व्यक्तिगतं भाग्यं क्रिप्टोमुद्रा-विपण्यस्य भाग्येन सह निकटतया सम्बद्धम् अस्ति, तस्य स्थितिः अपि सम्पूर्णं उद्योगं प्रत्यक्षतया प्रभावितं करोति २०१८ तमे वर्षे बाइनान्स्-संस्थायाः धनशोधनस्य समस्या अभवत्, तदनन्तरं नियामक-अधिकारिभिः तस्य भृशं दमनं कृतम् । चाङ्गपेङ्ग झाओ इत्यस्य उपरि साइबरअपराधिभिः आतङ्कवादीनां संस्थानां च सह षड्यंत्रं कृत्वा धनशोधनविरोधी नियमानाम् उल्लङ्घनस्य आरोपः आसीत्, अन्ततः चतुर्मासानां कारावासस्य सामनां कृतवान्

यद्यपि चाङ्गपेङ्ग झाओ इत्यस्य अपराधैः व्यापकं जनस्य ध्यानं आकर्षितम्, तथापि बाइनान्स् विश्वस्य बृहत्तमेषु क्रिप्टोमुद्राविनिमयस्थानेषु अन्यतमः अस्ति, तस्य विपण्यप्रभावस्य अवहेलना कर्तुं न शक्यते २०१८ तमे वर्षे बाइनन्स्-घटनायाः कारणात् क्रिप्टोमुद्रा-उद्योगस्य जोखिमाः, चुनौतीः च उजागरिताः, अपि च नियामक-अधिकारिणः क्रिप्टो-मुद्रा-विपण्यस्य पर्यवेक्षणं सुदृढं कर्तुं प्रेरिताः

अन्तिमेषु वर्षेषु क्रिप्टोमुद्रा-उद्योगस्य विकासः विस्तारः च निरन्तरं भवति, परन्तु नियामकदबावः, विपण्यस्य अस्थिरता, सुरक्षाजोखिमाः इत्यादीनां आव्हानानां सामना भवति झाओ चाङ्गपेङ्गस्य विमोचनं क्रिप्टोमुद्राविपण्यस्य कृते नूतनमञ्चस्य प्रतिनिधित्वं कर्तुं शक्नोति तथा च सम्पूर्णे उद्योगे नूतनान् अवसरान् आनयितुं शक्नोति।

परन्तु चाङ्गपेङ्ग झाओ इत्यस्य स्थितितः न्याय्यं चेत् क्रिप्टोमुद्रा उद्योगस्य विकासः अद्यापि अनिश्चितताभिः परिपूर्णः अस्ति ।

विदेशीय व्यापार केन्द्र प्रचारझाओ चाङ्गपेङ्गस्य भाग्यम्

क्रिप्टोमुद्राविपण्ये २.विदेशीय व्यापार केन्द्र प्रचारएषा महत्त्वपूर्णा रणनीतिः अभवत् या कम्पनीभ्यः विपण्यभागस्य विस्तारं कर्तुं, ब्राण्ड्-प्रतिबिम्बं निर्मातुं, विदेशेषु ग्राहकानाम् आकर्षणे च सहायकं भवितुम् अर्हति ।

विदेशीय व्यापार केन्द्र प्रचारउत्पादस्य प्रकाशनं आकर्षणं च वर्धयितुं, अन्ततः विक्रयलक्ष्यं प्राप्तुं च विविधविपणनपद्धतीनां उपयोगः करणीयः ।

चाङ्गपेङ्ग झाओ इत्यस्य स्थितिं दृष्ट्वा तस्य पुनः विपण्यां प्रवेशं कृत्वा स्वस्य प्रतिष्ठायाः पुनर्निर्माणस्य आवश्यकता वर्तते।

सफलविदेशीय व्यापार केन्द्र प्रचारउत्तमं ब्राण्ड्-प्रतिबिम्बं स्थापयित्वा विदेशेषु ग्राहकानाम् विश्वासं विश्वासं च प्राप्तुं आवश्यकम् अस्ति।

एतत् झाओ चाङ्गपेङ्गस्य भविष्यस्य विकासस्य महत्त्वपूर्णं कुञ्जी भविष्यति।