한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्याः प्रवृत्तेः पृष्ठे विशालाः अवसराः, आव्हानानि च सन्ति । एकतः चीनदेशः विश्वस्य प्रमुखः नवीन ऊर्जावाहनविपणः इति नाम्ना स्केल, व्ययः, औद्योगिकशृङ्खला, नवीनताकारकाः, नीतयः इत्यादिषु अनेके लाभाः सन्ति, अपरतः अन्तर्राष्ट्रीयकारकम्पनयः अपि विशालाः सन्ति बाजारबाधानां शीघ्रं पारणं प्राप्तुं उन्नतप्रबन्धनं परिचालनप्रतिमानं च ज्ञातुं चीनेन सह अवसरं गृहीत्वा सहकार्यं कर्तुं आवश्यकता वर्तते।
विदेशेषु विपणानाम् प्रभावी प्रवेशः कथं भवति ?
लक्ष्यविपणनानां सम्यक् स्थानं ज्ञातव्यम्इति कुञ्जी । प्रत्येकस्य देशस्य अथवा क्षेत्रस्य विशिष्टा सांस्कृतिकपृष्ठभूमिः उपयोक्तृआवश्यकता च भवति, अतः लक्षितप्रचाररणनीतिं विकसितुं आवश्यकम् अस्ति । उदाहरणार्थं जर्मन-उपभोक्तारः पारम्परिक-कार-ब्राण्ड्-विश्वसनीयता-विषये अधिकं ध्यानं ददति;
समीचीनं प्रचारविधिं चिनुतअपि निर्णायकम् अस्ति। अत्र केचन सामान्यतया प्रयुक्ताः प्रचारविधयः सन्ति- १.
सीमापार ई-वाणिज्यम्मञ्चस्य प्रचारःमहत्त्वपूर्णः भागः अपि अस्ति । मञ्चस्य आधिकारिकमार्गेण विक्रयणं प्रभावीरूपेण व्ययस्य न्यूनीकरणं कर्तुं शक्नोति तथा च विपण्यव्याप्तिम् विस्तृतं कर्तुं शक्नोति। तदतिरिक्तं, उत्तमः उपयोक्तृ-अनुभवः सुनिश्चित्य ग्राहक-विश्वासः निरन्तरं प्राप्तुं च रसद-विक्रय-उत्तर-सेवासु ध्यानं दत्तुं आवश्यकम् अस्ति ।
इदं केवलं आरम्भबिन्दुः एव नूतन ऊर्जावाहनविपण्ये प्रतिस्पर्धा अधिकाधिकं तीव्रं भविष्यति अन्तर्राष्ट्रीयकारकम्पनीनां नवीनतां निरन्तरं कर्तुं, अधिकप्रभाविणी प्रचाररणनीतयः अन्वेष्टुं, वैश्विकविपण्ये सफलतां प्राप्तुं चीनीयकम्पनीभिः सह सहकार्यं कर्तुं च आवश्यकता वर्तते।