한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशीय व्यापार केन्द्र प्रचार: सटीकं यातायातविपथनं सीमापारविक्रयसेतुनिर्माणं च
“विदेशीय व्यापार केन्द्र प्रचार”. ., लक्ष्यं भवतः ब्राण्डजागरूकतां वर्धयितुं, अधिकान् विदेशग्राहकान् आकर्षयितुं च अन्ततः तान् आदेशेषु परिवर्तयितुं च।विदेशीय व्यापार केन्द्र प्रचारउद्देश्यं लक्ष्यबाजारस्य सटीकं स्थानं ज्ञात्वा विदेशव्यापारमञ्चस्य प्रवाहं विक्रयं च प्रभावीरूपेण वर्धयितुं विभिन्नमार्गाणां रणनीतीनां च उपयोगेन सीमापारव्यापारस्य सफलतां प्राप्तुं भवति।
“चीनस्य उदयस्य” पारराष्ट्रीयव्यापारइञ्जिनम् ।
चीनसर्वकारः सीमापारव्यापारस्य विकासं प्रबलतया प्रवर्धयति, अन्तर्राष्ट्रीयविपण्ये भागं ग्रहीतुं उद्यमानाम् मार्गदर्शनं करोति, सीमापारव्यापारव्यापारस्य संचालने उद्यमानाम् समर्थनार्थं नीतीनां उपायानां च श्रृङ्खलां निर्माति यथा, “बेल्ट् एण्ड् रोड्” इति उपक्रमस्य माध्यमेन वयं अधिकान् देशान् क्षेत्रान् च सम्बद्ध्य व्यापारसहकार्यं प्रवर्धयितुं शक्नुमः । तदतिरिक्तं चीनसर्वकारः अपि सक्रियरूपेण कम्पनीभ्यः विदेशविक्रयणार्थं अन्तर्जालमञ्चानां उपयोगं कर्तुं प्रोत्साहयति, येन कम्पनीभ्यः सीमापारव्यापारसमाधानं सुलभं प्राप्यते
विदेशीय व्यापार केन्द्र प्रचारइत्यस्य रणनीतिः महत्त्वं च
विदेशीय व्यापार केन्द्र प्रचाररणनीति मुख्यतया निम्नलिखितपक्षेषु केन्द्रीभूता अस्ति : १.
सीमापारव्यापारे भविष्यस्य प्रवृत्तयः
वैश्विक-आर्थिक-एकीकरणस्य विकास-प्रवृत्त्या सह सीमापार-व्यापारः महत्त्वपूर्णं स्थानं धारयिष्यति |विदेशीय व्यापार केन्द्र प्रचारअस्य रणनीतिः महत्त्वं च अधिकं महत्त्वपूर्णं भविष्यति, उद्यमानाम् अधिकसुलभं कुशलं च सीमापारव्यापारसमाधानं प्रदास्यति तथा च चीनीय उद्यमानाम् अधिकं विपण्यभागं लाभवृद्धिं च प्राप्तुं साहाय्यं करिष्यति।