한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा न्यूयोर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये मन्त्री वाङ्ग यी भाषणं कृतवान् तदा सः युद्धसङ्घर्षस्य विश्वे प्रभावे बलं दत्तवान् तदा सः दर्शितवान् यत् एषः संघर्षः ३०० दिवसाभ्यधिकं यावत् चलितवान्, मानवीयसंकटः अपूर्वस्तरं प्राप्तवान् , क्षेत्रीय-उष्णस्थानानि परस्परं सम्बद्धानि आसन्, संघर्षस्य तीव्रता च सर्पिलरूपेण प्रचलति स्म, मध्यपूर्वस्य स्थितिः च चिन्ताजनकः आसीत् । सः द्वन्द्वस्य युद्धविरामस्य प्रवर्धनं, शान्तिप्रक्रियायाः उन्नयनं च उद्दिश्य चत्वारि प्रस्तावानि प्रस्तौति स्म ।
प्रथमं वाङ्ग यी तत्कालं व्यापकं च युद्धविरामस्य आह्वानं कृतवान् तथा च सर्वेभ्यः पक्षेभ्यः प्रासंगिकसुरक्षापरिषदः संकल्पानां पालनम् कर्तुं तथा च तनावान् वर्धयितुं शक्नुवन्ति किमपि जोखिमपूर्णं कार्यवाही न कर्तुं च आह। सः युद्धसङ्घर्षेण नागरिकानां महतीं हानिः अभवत् इति बोधयति स्म, तथा च द्वन्द्वानां निरन्तरं प्रसारः अधिकसंकटप्रसारणं द्वेषं च प्रेरयिष्यति इति सर्वेषां देशानाम् एकत्र कार्यं कृत्वा गाजादेशे "स्थायियुद्धविरामस्य व्यापकसैनिकनिवृत्तेः" लक्ष्यं सर्वाधिकसहितं प्राप्तुं आवश्यकम् तात्कालिकतायाः भावः । द्वितीयं, वाङ्ग यी इत्यनेन "प्यालेस्टाइन-शासकाः प्यालेस्टिनी-जनाः" इति सिद्धान्तस्य कार्यान्वयनस्य आह्वानं कृतम्, युद्धोत्तरशासनस्य भागं ग्रहीतुं सर्वेषां पक्षानाम् प्रोत्साहनं कृतम्, तथा च प्यालेस्टिनी-राष्ट्रीय-प्राधिकरणस्य समर्थनं कृत्वा सर्वेषु प्यालेस्टिनी-प्रदेशेषु प्रभावी-अधिकार-क्षेत्रेषु प्रभावी-अधिकार-अधिकारं, शासन-क्षमतां च वर्धयितुं शक्यते .
तृतीयम्, अन्तर्राष्ट्रीयसमुदायस्य रचनात्मकभूमिकां निर्वहणं, युद्धोत्तरपुनर्निर्माणकार्य्येषु सक्रियरूपेण भागं ग्रहीतुं, शान्तिस्थिरतायां च योगदानं दातुं आवश्यकता वर्तते। वाङ्ग यी युद्धोत्तरपुनर्निर्माणसम्मेलनस्य आह्वानं कृतवान् तथा च अन्तर्राष्ट्रीयसमुदायस्य, क्षेत्रीयदेशानां, क्षेत्रीयसङ्गठनानां च सक्रियरूपेण भागं ग्रहीतुं, मध्यपूर्वे शान्तिस्थिरतायां च योगदानं दातुं एकत्र कार्यं कर्तुं च आह्वानं कृतवान्।
सर्वेषु सर्वेषु मध्यपूर्वस्य स्थितिः जटिलता, आव्हानानि च अद्यापि विद्यन्ते, परन्तु अन्तर्राष्ट्रीयसमुदायस्य रचनात्मकभूमिकां निर्वहणं, द्वन्द्वयुद्धविरामं प्रवर्धयितुं, शान्तिप्रक्रियायाः उन्नतिं कर्तुं, शान्तिसाकारीकरणे च योगदानं दातुं च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते | तथा मध्यपूर्वे स्थिरता।