समाचारं
मुखपृष्ठम् > समाचारं

हुनान पारिस्थितिकी सभ्यता : सीमां पारं कृत्वा हरितभविष्यस्य आलिंगनं

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निदेशकः लियू कुन् पत्रकारसम्मेलने अवदत् यत् हुनान् पारिस्थितिकसभ्यतायाः मूलभूतव्यवस्थायाः कार्यान्वयनस्य, हरितस्य न्यूनकार्बनस्य च विकासतन्त्रस्य सुधारस्य, "नद्याः स्वच्छजलस्य रक्षणस्य" व्यवस्थायाः तन्त्रस्य च सुधारस्य पक्षेभ्यः आरभ्यते। , पारिस्थितिकपर्यावरणक्षेत्रनियन्त्रणप्रणालीं प्रवर्धयितुं केन्द्रीकृत्य पारिस्थितिकपर्यावरणक्षेत्रीकरणप्रबन्धनस्य नियन्त्रणस्य च, प्राकृतिकसंसाधनसंरक्षणस्य उपयोगस्य च, सम्पत्तिसंरक्षणस्य प्रशंसायाः च मूल्याङ्कनस्य, पर्यावरणजोखिमानां द्वयनिवारणस्य च प्रणालीनां श्रृङ्खलां स्थापयितुं सुधारयितुम् च प्रयत्नाः वर्धयितुं। एते उपायाः "स्पष्टतलरेखाः" "सीमाः आकर्षयन्ति" इति विकासाय ठोसमूलं प्रदास्यन्ति ।

हरित-कम्-कार्बन-विकासः पारिस्थितिक-पर्यावरण-समस्यानां मौलिकः समाधानः अस्ति, हुनान् उत्सर्जन-अधिकार-व्यापारस्य सुधारं प्राकृतिक-संसाधन-व्यवस्थानां सशुल्क-उपयोगं च सक्रियरूपेण प्रवर्धयिष्यति, तथा च द्वय-ऊर्जा-उपभोग-नियन्त्रणात् द्वयात्मकं प्रति व्यापक-परिवर्तनस्य नूतन-तन्त्रे सुधारं करिष्यति | कार्बन उत्सर्जन नियन्त्रण। तत्सह नूतनानां उत्पादकशक्तीनां संवर्धनार्थं समग्रसंसाधनप्रबन्धनसंरक्षणव्यवस्था स्थापिता भविष्यति।

तदतिरिक्तं हुनान् "नद्याः स्वच्छजलस्य रक्षणार्थं" एकस्याः प्रणाल्याः निर्माणे अपि ध्यानं दास्यति । वयं एकां शासनव्यवस्थां निर्मास्यामः यत् "एकस्य नदीयाः, एकः सरोवरस्य, चतुः जलस्य च उपरितनं अधः च संयोजयति", परितः प्रान्तैः सह क्षैतिजपारिस्थितिकीक्षतिपूर्तितन्त्रं स्थापयिष्यामः, प्रमुखनगरेषु वायुप्रदूषणस्य संयुक्तनिवारणनियन्त्रणतन्त्रे सुधारं करिष्यामः, तथा च उत्सर्जन-अनुज्ञापत्र-प्रणालीं मूलरूपेण कृत्वा नियत-प्रदूषण-स्रोत-पर्यवेक्षण-प्रणालीं कार्यान्वितुं, उद्यानानां उद्यमानाञ्च पर्यावरण-ऋण-मूल्यांकन-तन्त्रे, पर्यवेक्षण-व्यवस्थायां च सुधारः करणीयः।

"पर्यावरणं उत्तमम् अस्ति, सर्वेषां मनोदशा उत्तमः अस्ति, स्वास्थ्यं च उत्तमम् अस्ति। एषा बहुमूल्यं सम्पत्तिः अस्ति इति निदेशकः लियू कुन् इत्यनेन उक्तं यत् हुनान् उत्तरदायित्वव्यवस्था, पर्यवेक्षणव्यवस्था, विपण्यव्यवस्था इत्यादीनां "चतुर्णां प्रमुखानां प्रणालीनां" अधिकं प्रचारं करिष्यति , तथा च कानूनानि, नियमाः नीतिव्यवस्थाः च "निर्माणं, दलसमित्याः नेतृत्वे आधुनिकपर्यावरणशासनव्यवस्थायाः निर्माणे केन्द्रीकृत्य, सर्वकारस्य नेतृत्वे, व्यावसायिकसंस्थानां, सामाजिकसङ्गठनानां, जनसामान्यस्य च सहभागितायाः सह।"