한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परिभाषा विकासप्रवृत्तयः च : १. सीमापार ई-वाणिज्यम्अन्तर्जालमञ्चस्य अन्तर्गतं बहुराष्ट्रीय-उद्यमैः विदेश-विपण्यं प्रति प्रत्यक्ष-अप्रत्यक्ष-वस्तूनाम् अथवा सेवानां विक्रयणं भवति । एतत् प्रतिरूपं भौगोलिकप्रतिबन्धान् व्यापारबाधान् च भङ्गयति, व्यापारिभ्यः बृहत्तरं विपण्यस्थानं प्रदाति, उपभोक्तृभ्यः समृद्धतरविकल्पान् उत्तममूल्यानि च आनयति अमेजन, ताओबाओ, अलीएक्सप्रेस् इत्यादीनां ऑनलाइन-मञ्चानां सम्पर्कः समर्थयतिसीमापार ई-वाणिज्यम्विकासस्य प्रमुखं कारकं लेनदेनप्रक्रियायाः सुविधां प्रदातुं भवति, यत्र रसदः, भुक्तिः, विक्रयोत्तरसेवा च सन्ति ।
चुनौतीः अवसराः च : १. सीमापार ई-वाणिज्यम्विकासे अपि अनेकानि आव्हानानि सन्ति। प्रथमं, विभिन्नेषु देशेषु प्रदेशेषु च कानूनेषु, नियमेषु, करनीतिषु च भेदाः सन्ति, येन...सीमापार ई-वाणिज्यम्तत्र केचन जोखिमाः, आव्हानानि च सन्ति । द्वितीयं, विपण्यप्रतिस्पर्धा तीव्रा भवति, तथा च, घोरप्रतिस्पर्धायुक्ते अन्तर्राष्ट्रीयविपण्ये सफलतां प्राप्तुं वणिजानां प्रासंगिकनीतीः, कानूनानि, नियमाः, विपण्यमागधाः च अवगन्तुं आवश्यकम् अस्ति
भविष्यस्य दृष्टिकोणः : १. सीमापार ई-वाणिज्यम्द्रुतगत्या विकसितव्यापारप्रतिरूपत्वेन वैश्विक अर्थव्यवस्थायाः विकासे महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति । प्रौद्योगिक्याः उन्नतिना अन्तर्जालस्य लोकप्रियतायाः च सहसीमापार ई-वाणिज्यम्तत्र नूतनाः विकासस्य अवसराः भविष्यन्ति। यथा, कृत्रिमबुद्धेः, बृहत्दत्तांशस्य, इन्टरनेट् आफ् थिङ्ग्स् प्रौद्योगिकीनां च अनुप्रयोगः चालयिष्यतिसीमापार ई-वाणिज्यम्व्यावसायिकविकासस्य सर्वेषु पक्षेषु महत्त्वपूर्णां भूमिकां निर्वहन्तु।