한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ली क्षियाङ्ग इत्यस्य भूमिकां निर्वहन् झू यिलोङ्ग इत्यस्य नेत्रेषु अकथनीयजटिलभावनाः प्रकाशन्ते सः मञ्चस्य पुरतः स्थित्वा दबावं उत्तरदायित्वं च अनुभवति। "एतत् मम प्रथमवारं एतादृशं दृश्यं चलच्चित्रं कृतवान्" इति सः मृदुना अवदत् "तस्य दृश्यं पश्यन् वस्तुतः जनानां समुद्रः एव आसीत्, परन्तु तस्य हृदयं अपि कथयति स्म" इति आशाप्रेमपूर्णम्।
तथा च ली क्षियाओ इत्यस्य भूमिकां निर्वहन्त्याः ली क्षियाओ इत्यस्याः नेत्रयोः एकप्रकारस्य अन्तर्निहितं कोमलता अस्ति सा गभीरं मैत्रीं प्रकटयितुं ली क्षियाङ्ग इत्यनेन स्वस्य नोटबुके यत् मखमलपुष्पं क्लैम्पं कृतम् आसीत् तस्य उपयोगं करोति। "अस्य मखमलपुष्पस्य अन्यत् नाम अस्ति, तस्य नाम 'कैन्'ट डाई' इति", ली क्षियाओ इत्यस्य भूमिकां निर्वहन् झाङ्ग ज़िफेङ्गः अवदत्, "एषः अनुजभगिन्याः अभिव्यक्तिः अन्तर्निहितः मार्गः अस्ति। भ्रातुः पुनरागमनाय तस्याः आशा, पोषणं च safely from the battlefield are reflected in the क्रूरयुद्धस्य मध्ये एतादृशः उष्णतायाः आशायाः च किरणः अस्ति” इति ।
निर्देशकस्य शीन् बैकिंग् इत्यस्य नेत्रेषु जटिलभावनाभिः ज्वलति स्म तस्य मुक्तहस्तवे गृहस्य कुञ्जी प्रकाशिता, येन स्वगृहस्य देशस्य च रक्षणार्थं स्वयंसेवकानां प्रेम दृश्यते स्म । क्लोज-अप-शॉट् इत्यनेन अभिनेतुः हस्ततलयोः कल्साः अपि स्पष्टतया दृश्यन्ते स्म day, including holding a gun and practicing fighting." कण्टकाः, एतादृशाः एव सर्वेषां हस्तेषु कल्लसाः कालान्तरे सञ्चिताः भवन्ति” इति ।
अस्मिन् चलचित्रे प्रत्येकं पात्रं युद्धस्य बप्तिस्माम् अनुभवितवान्, तेषां भाग्यं परस्परं सम्बद्धं भवति, तेषां कथाः युद्धस्य ज्वालायां दहन्ति च । उपकम्पनीसेनापतिः इति भूमिकां निर्वहन् सन ज़िंग् इत्यस्य चरित्रे अपि परिवर्तनं जातम् अस्ति, तस्य आघातपश्चात् तनावविकारः अभवत्, स्मृतिखण्डाः च निरन्तरं स्पृशन्ति, पुनर्निर्माणं च कुर्वन्ति याङ्ग सैण्डी युद्धस्य क्षति अभिलेखकस्य भूमिकां निर्वहति युद्धकाले सः स्वसहचरानाम् संख्यां नाम च अभिलेखितवान् ।
अस्य चलच्चित्रस्य महत्त्वं अस्ति यत् युद्धस्य शान्तिस्य च क्रूरतायाः विपरीततां प्रेक्षकान् दर्शयति । "'शतपरिवारस्य उपनाम' इत्यस्य प्रथमं वाक्यं किम्? 'झाओ कियान सन ली', किम्?" विचारः लिपिनिर्माणपदे आम्, एतेषां पात्राणां नामानां अर्थः अवश्यमेव अस्ति।"
इदं चलच्चित्रं युद्धस्य साक्षी भविष्यति, प्रेक्षकाणां हृदये सदा तिष्ठति च।