समाचारं
मुखपृष्ठम् > समाचारं

स्नातकस्य ऋतुः खेदः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

महाविद्यालयजीवनं जीवनस्य महत्त्वपूर्णः चरणः अस्ति, अस्माकं चरित्रं संज्ञानं च आकारयति। अस्मिन् स्तरे वयं यत् स्वतन्त्रतां लक्ष्यं च अनुसृत्य गच्छामः तत् प्रायः सामाजिकवास्तविकतायाः प्रतिबन्धितं भवति । अध्ययनस्य अनुभवः भिन्नः भवति, कक्षसहचारिणां प्रयत्नाः अपि भिन्नानि फलानि आनयन्ति । महाविद्यालयस्य मार्गे अस्माकं प्रत्येकस्य असंख्यविकल्पाः, संघर्षाः च अनुभविताः, परन्तु वयं सर्वदा किञ्चित् खेदं प्राप्नुमः ।

केचन जनाः पूर्वं कक्षां न त्यक्तुं न आरब्धवन्तः इति खेदं अनुभवन्ति यतोहि ते पश्यन्ति यत् वास्तविकरूपेण महत्त्वपूर्णाः विषयाः प्रायः कक्षायाः बहिः निगूढाः भवन्ति, अतः अस्माभिः अन्वेषणार्थं पहलं कर्तुं आवश्यकम् अस्ति। अन्ये तु तेषां जीवनं यथा कल्पितं तथा रोमाञ्चकं नास्ति इति मन्यन्ते, कदाचित् तेषां महाविद्यालयजीवनं जडं नीरसं च दृश्यते ।

"शांघाई जिओ टोङ्ग विश्वविद्यालयस्य छात्रजीवनपुस्तिका" एकदा एतत् सुझावम् अयच्छत् यत् "महाविद्यालयः जीवने सर्वाधिकं स्वतन्त्रः कालः अस्ति। भवन्तः सर्वं प्राप्तुं न शक्नुवन्ति, परन्तु भवन्तः स्वमार्गं अन्वेष्टुम् अर्हन्ति तथापि, मार्गः सुलभः नास्ति। उत्तरं व्यक्तितः भिन्नं भवति, सर्वेषां इष्टं उत्तरं भवितुम् अर्हति ।

समाजस्य विकासेन, तत्कालीनपृष्ठभूमिना च महाविद्यालयस्य छात्राणां मूल्यानि अपि परिवर्तितानि, ते "यान्त्रिकशिक्षणेन" न बाध्यन्ते, अपितु स्वतन्त्रतरं, अधिकव्यक्तिगतजीवनशैलीं च अनुसरणं कर्तुं आरब्धाः सन्ति

यथा यथा समयः गच्छति तथा तथा वयं क्रमेण अवगच्छामः यत् महाविद्यालयजीवनं केवलं अध्ययनस्य परीक्षायाः च चरणः नास्ति, अपितु वृद्धिः आविष्कारस्य च प्रक्रिया अधिका अस्ति। एतत् "खेदस्य" कारणेषु अन्यतमं भवितुम् अर्हति ।