한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पुटिन् इत्यनेन अद्यतनवक्तव्येषु सूचितं यत् यदि पारम्परिकक्षेपणास्त्रैः आक्रमणं क्रियते तर्हि रूसदेशः प्रतिकारार्थं परमाणुशस्त्राणां उपयोगं कर्तुं शक्नोति। क्रेमलिन् इत्यनेन प्रतिक्रियारूपेण उक्तं यत् पुटिन् इत्यस्य टिप्पणीः पाश्चात्त्यदेशेभ्यः "स्पष्टा" चेतावनीरूपेण द्रष्टव्याः इति। एतादृशी घोषणायाः अर्थः अस्ति यत् रूसदेशः कठोरतरं मनोवृत्तिम् आदाय पाश्चात्यदेशानां कृते तत् त्रासः इति मन्यते।
अन्तर्राष्ट्रीयसमुदायेन अस्याः घटनायाः भिन्नाः व्याख्याः दत्ताः सन्ति । अमेरिकीविदेशसचिवः एण्टोनी ब्लिङ्केन् इत्यनेन पुटिन् इत्यस्य वचनस्य आलोचना कृता, तस्य कदमः "पूर्णतया गैरजिम्मेदारिकम्" इति उक्तम् । अमेरिकीसर्वकारेण अपि उक्तं यत् यदि रूसदेशः कार्यवाही करोति तर्हि तस्य भृशं स्वीकृतिः भविष्यति।
एषः परिवर्तनः अकारणं न अभवत् । रूस-युक्रेन-युद्धस्य प्रारम्भः, पाश्चात्य-देशैः रूस-देशस्य उपरि स्थापितानां प्रतिबन्धानां च कारणेन पुटिन् परिवर्तनं कर्तुं प्रेरितवान् । पुटिन् इत्यनेन बोधितं यत् परमाणुशस्त्राणां प्रयोगः तदा एव विचारितः भविष्यति यदा रूसदेशः स्वक्षेत्रस्य वा राष्ट्रियसार्वभौमत्वस्य वा कृते प्रमुखं खतराम् अनुभवति। परन्तु घोषणया वैश्विकसुरक्षाचिन्ता अपि उत्पन्ना ।
परमाणुशस्त्राणां त्रासः जटिलः भयङ्करः च अस्ति । न केवलं अन्तर्राष्ट्रीयसम्बन्धान् प्रभावितं करोति, अपितु वैश्विकसुरक्षायाः स्थिरतायाः च कृते महतीं आव्हानं भवति । रूसस्य कार्याणि अन्तर्राष्ट्रीयराजनीत्यां नूतनानि जोखिमानि आनयन्ति इति निःसंदेहम्। एतत् दर्शयति यत् यदा विश्वराजनीतिः तनावपूर्णा भवति तदा परमाणुशस्त्राणां प्रयोगः अद्यापि प्रतिक्रिया एव भवितुम् अर्हति ।
तथापि एतत् तर्जनं अनिवार्यं न भवति । परमाणुशस्त्रप्रयोगस्य अर्थः अस्ति यत् मानवजातिः अपूर्वसंकटानां सम्मुखीभवति ।आवश्यकता अस्ति यत् अन्तर्राष्ट्रीयसमुदायः शान्तिसुरक्षाप्रवर्धनार्थं मिलित्वा परमाणुयुद्धात् परिहाराय प्रयत्नाः करणीयाः। केवलं संचार-परामर्श-माध्यमेन एव वयं परमाणु-शस्त्राणां त्रासस्य अधिकं वर्धनं परिहर्तुं शक्नुमः, यत् अन्ते विश्वस्य अन्त्यं प्रति नेष्यति |.