समाचारं
मुखपृष्ठम् > समाचारं

क्वाण्टम् फोटोनिकसञ्चारः : नवीनतायाः मार्गः यः सीमां भङ्गयति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फोटोनिक क्यूबिट् इत्यस्य निर्माणं नियन्त्रणं च : अनेकानि आव्हानानि

क्वाण्टम्-सञ्चारस्य, कम्प्यूटिङ्ग्-इत्यस्य च कृते फोटोनिक-क्यूबिट्-इत्येतत् प्रमुखं कोरम् अस्ति । क्यूबिट्-सञ्चालनस्य साक्षात्कारार्थं लेसर-इलेक्ट्रॉनयोः मध्ये उलझन-सिद्धान्तस्य उपयोगः क्वाण्टम्-प्रौद्योगिक्याः विकासे महत्त्वपूर्णा सफलता अभवत् परन्तु एतेषां क्यूबिट्-इत्यस्य चिप्-स्तरस्य नियन्त्रणं लेजर-किरणैः सह संयोजनं महती आव्हानं वर्तते । यतो हि लेजरस्य एव सटीकतायां स्थिरतायां च समस्याः सन्ति, अतः तस्य नियन्त्रणं, समीचीनतया संयोजनं च कठिनम् अस्ति ।

आवृत्ति उलझिताः फोटॉनाः : पारम्परिकप्रौद्योगिकीबाधानां भङ्गः

परन्तु अधुना भौतिकशास्त्रस्य क्षेत्रे शोधदलेन सफलतापूर्वकं प्रगतिः कृता अस्ति । तेषां कृते नूतनं प्रकाशस्रोतं परिकल्पितम् यत् क्यूबिट्-सटीकनियन्त्रणं प्राप्तुं आवृत्ति-उलझित-फोटॉनानां उपयोगं करोति, तस्मात् पारम्परिक-फोटॉन्-क्वाण्टम्-प्रौद्योगिक्याः अटङ्कं भङ्गयति अस्य नूतनस्य प्रकाशस्रोतस्य डिजाइनस्य मुख्यविषयः अस्य अत्यन्तं उच्चं एकीकरणम् अस्ति, यत् qubit चिप्स्, लेजर च सम्यक् एकीकरणं कर्तुं शक्नोति ।

एकीकृत प्रकाशविज्ञानम् : क्वाण्टमसञ्चारस्य भविष्यं प्रति

प्रकाशस्रोतस्य परिकल्पने सिलिकॉन नाइट्राइडतरङ्गमार्गदर्शकाः, त्रिविमसंरचनात्मकनिर्माणम् इत्यादीनां विविधानां उन्नतसामग्रीणां प्रौद्योगिकीनां च उपयोगः भवति, सूक्ष्म-वलय-अनुनादकानां, प्रतिक्रिया-परिपथानां च माध्यमेन सटीकं नियन्त्रणं प्राप्नोति एताः प्रौद्योगिकीः पारम्परिक-आप्टिकल-प्रौद्योगिकीनां समक्षं स्थापितानां चुनौतीनां समाधानं चतुराईपूर्वकं कुर्वन्ति तथा च अधिक-कुशल-स्थिर-क्वाण्टम्-फोटोनिक-यन्त्राणां निर्माणार्थं नूतनान् विचारान् प्रददति

क्वाण्टमसञ्चारस्य नूतनपीढीयाः प्रारम्भः

अस्य प्रकाशस्रोतस्य परिकल्पना न केवलं क्यूबिट्-नियन्त्रणस्य समस्यायाः समाधानं करोति, अपितु क्वाण्टम्-सञ्चारस्य, कम्प्यूटिङ्ग्-इत्यस्य च विकासाय आशां जनयति क्वाण्टम-उलझन-प्रौद्योगिकी यत् तया साक्षात्कृतं तत् क्वाण्टम-सञ्चारस्य नूतनं युगं उद्घाटयितुं भविष्ये सूचना-संसाधने क्रान्तिकारी-परिवर्तनं च आनेतुं बहु सम्भाव्यते