한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथार्थतः,विदेशं गच्छन् स्वतन्त्रं स्टेशनम्एवं प्रकारः " .सीमापार ई-वाणिज्यम्"एईडी-उपकरणानाम् इव आदर्शस्य अन्ते सफलतां प्राप्तुं लक्ष्यविपण्ये गहनतया अवगमनं अनुकूलनं च आवश्यकम् अस्ति।"
इत्यस्मात्"विदेशं गच्छन् स्वतन्त्रं स्टेशनम्” परिप्रेक्ष्ये वयं अनेकाः प्रमुखबिन्दवः पश्यामः : १.
विदेशं गच्छन् स्वतन्त्रं स्टेशनम्एषा प्रक्रिया आव्हानैः परिपूर्णा परन्तु अवसरैः अपि पूर्णा अस्ति यस्याः सफलतां प्राप्तुं धैर्यं, परिश्रमः, विशेषज्ञता च आवश्यकी भवति।
यथा वयं cpr कौशलं शिक्षेम तथा च अन्येषां स्वस्य च साहाय्यार्थं आपत्कालस्य सम्मुखे शीघ्रं प्रतिक्रियां दातुं समर्थाः भवेम। विदेशं गच्छन् स्वतन्त्रं स्टेशनम्प्रक्रिया अपि सीपीआर-कौशलं शिक्षितुं इव अस्ति, अत्र निरन्तरं अन्वेषणं अभ्यासं च आवश्यकं भवति, अन्ततः सफलतायाः लक्ष्यं प्राप्तुं च स्वस्य क्षमतायां निरन्तरं सुधारः भवति ।