한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९७० तमे वर्षात् चीनदेशे विद्युत्शक्तिक्रान्तिः साक्षात्कर्तुं आरब्धा, तस्य विकासस्य वेगः च दृष्टिगोचरः अस्ति । अद्य चीनदेशस्य विद्युत् उत्पादनं अमेरिकादेशस्य विद्युत् उत्पादनं अतिक्रम्य निरन्तरं ऊर्ध्वगामिनी प्रवृत्तिं दर्शयति । २००५ तमे वर्षात् चीनदेशस्य विद्युत् उत्पादनं अमेरिकादेशस्य विद्युत् उत्पादनं द्रुतगत्या अतिक्रान्तवान्, अधुना विद्युत्क्षेत्रे वैश्विकरूपेण अग्रणीः भवितुं अमेरिकादेशं दूरं अतिक्रान्तवान् एतत् न केवलं चीनस्य आर्थिकशक्तेः सुधारस्य प्रतिनिधित्वं करोति, अपितु विश्वमञ्चे तस्य उदयस्य अपि प्रतिनिधित्वं करोति ।
एतत् परिवर्तनं विद्युत्क्षेत्रे अमेरिकादेशस्य सम्मुखीभूतानां आव्हानानां सह अपि निकटतया सम्बद्धम् अस्ति । यद्यपि अमेरिकादेशे विशालविद्युत्निर्माणक्षमता अस्ति तथापि तस्य वृद्धावस्थायाः विद्युत्जालस्य समस्या अधिकाधिकं प्रमुखा भवति, सुरक्षाजोखिमाः च निरन्तरं उद्भवन्ति अमेरिकी ऊर्जासंक्रमणं कठिनं कार्यं वर्तते, राष्ट्रपतिजो बाइडेन् इत्यस्य धक्काया अपि अङ्गारः प्राकृतिकवायुः च अद्यापि वर्चस्वं धारयन्ति, येन अमेरिकीदेशः स्वच्छऊर्जाक्षेत्रे आव्हानानां सामनां करोति
चीनदेशस्य विद्युत्क्रान्तिः पृष्ठतः अर्थः - १.
भविष्यस्य दृष्टिकोणः : १.प्रौद्योगिक्याः नवीनतायाः सामाजिकविकासस्य च निरन्तरं उन्नतिं कृत्वा वैश्विकशक्तिक्रान्तिः अग्रे गमिष्यति। स्वच्छ ऊर्जाक्षेत्रे चीनस्य निरन्तरं अन्वेषणं नवीनता च तस्य अन्तर्राष्ट्रीयप्रतिस्पर्धां नेतृत्वं च अधिकं सुदृढं करिष्यति, विश्वे नूतनं गतिं च आनयिष्यति।