समाचारं
मुखपृष्ठम् > समाचारं

विद्युत्क्रान्तिः : चीनदेशः वैश्विकविकासस्य नेतृत्वं कर्तुं अमेरिकादेशं अतिक्रान्तवान्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९७० तमे वर्षात् चीनदेशे विद्युत्शक्तिक्रान्तिः साक्षात्कर्तुं आरब्धा, तस्य विकासस्य वेगः च दृष्टिगोचरः अस्ति । अद्य चीनदेशस्य विद्युत् उत्पादनं अमेरिकादेशस्य विद्युत् उत्पादनं अतिक्रम्य निरन्तरं ऊर्ध्वगामिनी प्रवृत्तिं दर्शयति । २००५ तमे वर्षात् चीनदेशस्य विद्युत् उत्पादनं अमेरिकादेशस्य विद्युत् उत्पादनं द्रुतगत्या अतिक्रान्तवान्, अधुना विद्युत्क्षेत्रे वैश्विकरूपेण अग्रणीः भवितुं अमेरिकादेशं दूरं अतिक्रान्तवान् एतत् न केवलं चीनस्य आर्थिकशक्तेः सुधारस्य प्रतिनिधित्वं करोति, अपितु विश्वमञ्चे तस्य उदयस्य अपि प्रतिनिधित्वं करोति ।

एतत् परिवर्तनं विद्युत्क्षेत्रे अमेरिकादेशस्य सम्मुखीभूतानां आव्हानानां सह अपि निकटतया सम्बद्धम् अस्ति । यद्यपि अमेरिकादेशे विशालविद्युत्निर्माणक्षमता अस्ति तथापि तस्य वृद्धावस्थायाः विद्युत्जालस्य समस्या अधिकाधिकं प्रमुखा भवति, सुरक्षाजोखिमाः च निरन्तरं उद्भवन्ति अमेरिकी ऊर्जासंक्रमणं कठिनं कार्यं वर्तते, राष्ट्रपतिजो बाइडेन् इत्यस्य धक्काया अपि अङ्गारः प्राकृतिकवायुः च अद्यापि वर्चस्वं धारयन्ति, येन अमेरिकीदेशः स्वच्छऊर्जाक्षेत्रे आव्हानानां सामनां करोति

चीनदेशस्य विद्युत्क्रान्तिः पृष्ठतः अर्थः - १.

  • आर्थिकबलस्य सुधारः : १. चीनस्य शक्तिशालिनः शक्तिसंसाधनाः तस्य आर्थिकविकासाय प्रबलं प्रेरणाम् अयच्छन्ति, विश्वस्य आर्थिकविशालकायः भवितुं च साहाय्यं कुर्वन्ति ।
  • प्रौद्योगिकी नवीनता : १. चीनस्य विद्युत्क्षेत्रे प्रयत्नाः वैश्विकप्रौद्योगिकीप्रगतेः अपि प्रवर्धनं कृतवन्तः, स्वच्छ ऊर्जायाः विकासं प्रयोगं च प्रवर्धितवन्तः ।
  • अन्तर्राष्ट्रीय प्रभावः : १. वैश्विक ऊर्जासुरक्षां स्थायिविकासं च प्रवर्तयितुं चीनदेशः अन्तर्राष्ट्रीयशक्तिसहकार्ये सक्रियरूपेण भागं गृह्णाति ।

भविष्यस्य दृष्टिकोणः : १.प्रौद्योगिक्याः नवीनतायाः सामाजिकविकासस्य च निरन्तरं उन्नतिं कृत्वा वैश्विकशक्तिक्रान्तिः अग्रे गमिष्यति। स्वच्छ ऊर्जाक्षेत्रे चीनस्य निरन्तरं अन्वेषणं नवीनता च तस्य अन्तर्राष्ट्रीयप्रतिस्पर्धां नेतृत्वं च अधिकं सुदृढं करिष्यति, विश्वे नूतनं गतिं च आनयिष्यति।