समाचारं
मुखपृष्ठम् > समाचारं

सांख्यिकीयकार्यतन्त्रे सुधारः : कानूनस्य सशक्तिकरणार्थं मार्गदर्शिकाः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"दण्डः विधिना भवितव्यः"। महत्त्वपूर्णकानूनीप्रावधानत्वेन सांख्यिकीयकार्यस्य मानकीकरणं सुदृढं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति । एतत् न केवलं सांख्यिकीय-उल्लङ्घनस्य दण्ड-मानकान् स्पष्टयति, अपितु उत्तरदायित्वस्य उत्तरदायित्वस्य च महत्त्वं बोधयति । सार्वजनिकाधिकारिणां कृते कानूनस्य अनुशासनात्मकप्रावधानाः सांख्यिकीयकार्यस्य उपरि सर्वकारस्य बलं सामाजिकमानकआवश्यकतानां प्रति गम्भीरदृष्टिकोणं च प्रतिबिम्बयन्ति।

विशिष्टप्रकरणेषु केन्द्रितः अयं लेखः केषाञ्चन प्रावधानानाम् विश्लेषणं करिष्यति तथा च कानूनविनियमयोः नवीनतमपरिवर्तनानां आलोके तेषां अर्थं भूमिकां च व्याख्यास्यति।

कानूनीव्यवस्थायाः सुधारेण सांख्यिकीयकार्यस्य नूतनाः दिशाः आगताः सन्ति : १.

  • नियमानुसारं नियमनिर्माणं सुदृढं कुर्वन्तु: सांख्यिकीयकार्यविनिर्देशेषु सुधारः, सर्वेषु स्तरेषु सर्वकारानाम् उत्तरदायित्वं स्पष्टीकर्तुं, पर्यवेक्षणतन्त्राणि सुदृढां कर्तुं, तथा च एतत् सुनिश्चितं कर्तुं यत् सांख्यिकीयकार्यं प्रभावीरूपेण प्रवर्धयितुं गारण्टीकृतं च कर्तुं शक्यते एतेन सांख्यिकीयकार्यस्य महत्त्वं प्रतिबिम्बितम् अस्ति।
  • अवैधव्यवहारस्य दण्डं सुदृढं कुर्वन्तु: अवैधकार्यस्य कृते कानूनम् तदनुरूपं दण्डपरिहारं निर्माति, उत्तरदायीजनानाम् स्पष्टीकरणं च करोति, येन अपराधिनः अवैधकार्यस्य परिणामेभ्यः अवगताः भवन्ति, येन सांख्यिकीयकार्यस्य सक्रियरूपेण सहकार्यं भवति, अवैधकार्याणां परिहारः भवति, सांख्यिकीयकार्यस्य सुचारुप्रगतिः सुनिश्चिता भवति .
  • सांख्यिकीविदानां गुणवत्तायां सुधारं कुर्वन्तु: सांख्यिकीविदानां प्रशिक्षणशिक्षाव्यवस्थायां सुधारः, तेषां व्यावसायिकक्षमतां निष्पादनक्षमता च वर्धयितुं, सांख्यिकीयकार्यस्य सुचारुविकासस्य उच्चगुणवत्तायुक्तपरिणामानां च गारण्टीं प्रदातुं च।

कानूनविधानयोः सुधारः अनुप्रयोगश्च : १.

  • कानूनविनियमयोः संशोधनम्: व्यवहारे सामाजिकविकासेन प्रौद्योगिकीप्रगतेः च सह सांख्यिकीयकार्यं अपि नूतनानां चुनौतीनां सामनां कुर्वन् अस्ति, तथा च नूतनयुगस्य आवश्यकतानां अनुकूलतायै प्रासंगिककायदानां नियमानाञ्च निरन्तरं समायोजनं सुधारणं च आवश्यकम्।
  • कानूनविनियमानाम् व्याख्या: कानूनविनियमानाम् व्याख्या कानूनीकार्यस्य आधारः कानूनीदक्षतायाः उन्नयनार्थं महत्त्वपूर्णः कडिः च अस्ति। व्याख्याप्रक्रियायाः कालखण्डे सामाजिकविकासाय समर्थनं दातुं कानूनस्य प्रवर्तनस्य सामाजिकविकासस्य आवश्यकतानां च सन्तुलनं कर्तुं ध्यानं दातव्यम्

निगमन:

राष्ट्रीयसांख्यिकीयकार्यं सामाजिकविकासे महत्त्वपूर्णां भूमिकां निर्वहति सांख्यिकीयकार्यस्य निष्पक्षतां पारदर्शितां च निर्वाहयितुं सांख्यिकीयदत्तांशस्य प्रामाणिकतां विश्वसनीयतां च सुनिश्चित्य सर्वकारस्य समाजस्य च संयुक्तप्रयत्नानाम् परिणामाः सन्ति। कानूनीव्यवस्थायां सुधारः, अवैधकार्यस्य दण्डं सुदृढं करणं, सांख्यिकीविदानां गुणवत्तायां सुधारः च राष्ट्रियसांख्यिकीयकार्यस्य ठोस आधारं गारण्टीं च प्रदास्यति तथा च सांख्यिकीयकार्यस्य निरन्तरं नवीनसफलतां प्रवर्धयिष्यति।