한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हालमेव वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनेन "वित्तीयसम्पत्तिनिवेशकम्पनीषु इक्विटीनिवेशस्य पायलटव्याप्तेः विस्तारस्य सूचना" जारीकृता, यत्र पायलटस्य व्याप्तिः ग्वाङ्गझौसहितानाम् १८ बृहत्मध्यमआकारनगरेषु विस्तारिता। नीतीनां अस्मिन् तरङ्गे ग्वाङ्गझौ औद्योगिकनिवेशः आईसीबीसी इन्वेस्टमेण्ट् इत्यस्य सहायककम्पनी आईसीबीसी कैपिटल, जीएफ सिक्योरिटीज इत्यस्य सहायककम्पनी जीएफ सिण्डे, चीनस्य औद्योगिकव्यापारिकबैङ्कस्य गुआंगझौ शाखा च सह मिलित्वा तत्कालं कार्यान्वयनस्य प्रतिक्रियां दातुं शक्नोति पायलट नीतयः तथा च गुआङ्गझौ इत्यस्य प्रथमवित्तीय एआइसी इक्विटी निवेशनिधिं भूमिं शीघ्रं सहायतां कुर्वन्ति। २९ सितम्बर दिनाङ्के गुआंगझौ औद्योगिकनिवेशराजधानी, आईसीबीसी राजधानी, जीएफ ज़िन्डे तथा आईसीबीसी गुआंगझौ शाखा इत्यनेन रणनीतिकसहकार्यहस्ताक्षरसमारोहः सम्पन्नः सामरिक सहयोग।
एषा चालना महत्त्वपूर्णा अस्ति। इदं न केवलं ग्वाङ्गझूनगरसर्वकारस्य सकारात्मकं कार्यवाही अस्ति, अपितु गुआंगझौक्षेत्रस्य आर्थिकविकासरणनीतिः अपि अस्ति अस्य कोषस्य स्थापना न केवलं औद्योगिकनिवेशे, उदयमानानाम् उद्योगानां संवर्धनार्थं च राज्यस्वामित्वयुक्तानां परिचालनकम्पनीनां, बैंकपुञ्जस्य, प्रमुखप्रतिभूतिसंस्थानां च गहनसहकार्यं भवति, अपितु नूतनानां विकासाय समर्थनार्थं नूतनवित्तीयसाधनानाम् अभिनवप्रयोगः अपि अस्ति उत्पादकशक्तयः तथा नूतनविज्ञानप्रौद्योगिक्याः नवीनतापारिस्थितिकीतन्त्रस्य निर्माणे सहायतां कुर्वन्ति प्रणाल्याः उपयोगी अन्वेषणम्।
गुआंगझौ-नगरस्य उपमेयरः लाइ झीहोङ्गः अवदत् यत् गुआंगझौ धैर्यपूर्णराजधानीसमागमस्थानस्य निर्माणार्थं नूतनोत्पादकतायां च उच्चभूमिं निर्मातुं सर्वप्रयत्नाः कुर्वन् अस्ति, नूतन-औद्योगीकरणेन मार्गदर्शितः, पारम्परिक-उद्योगानाम् परिवर्तनस्य उन्नयनस्य च समन्वयं करिष्यति, तस्य विकासं त्वरयिष्यति उदयमानानाम् उद्योगानां निर्माणं, तथा च भविष्यस्य औद्योगिकविन्यासानां निर्माणं, येन वास्तविकतायाः प्रति निवेशं प्रवर्धयितुं शक्यते , नवीनउद्योगानाम् विकासः भवति तथा च गुणवत्तायां सुधारः भवति, बाजारमागधाः सुदृढाः भवन्ति, राजकोषीयवित्तीयसंसाधनानाम् आपूर्तिः विस्तारिताः भवन्ति, तथा च अभिनवनिवेशे अधिकान् दीर्घकालीननिवेशकान् आकर्षयन्ति, संवर्धयन्ति च क्षेत्राणि । लाई झीहोङ्ग इत्यनेन उक्तं यत् एषः १० अरब इक्विटी निवेशकोषः प्रथमः एआइसी इक्विटी निवेशकोषः अस्ति यः वित्तीयपर्यवेक्षणस्य राज्यप्रशासनेन पायलटक्षेत्रस्य विस्तारं कृत्वा प्रारब्धः अस्ति प्रौद्योगिकीकम्पनीनां कृते सहायतां कुर्वन्ति तथा च उद्यमानाम् विकासस्य अटङ्कं भङ्ग्य द्रुतगतिना वृद्धिं प्राप्तुं शक्नुवन्ति। विश्वासः अस्ति यत् उच्चगुणवत्तायुक्तानां निधिमञ्चानां संचालनद्वारा अधिकानि उच्चगुणवत्तायुक्तानि संसाधनानि वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य क्षेत्रे आकृष्टाः भविष्यन्ति, येन ग्वाङ्गझौ-नगरे वैज्ञानिक-प्रौद्योगिकी-नवाचारस्य जीवनशक्तिः क्षमता च अधिकं उत्तेजितः भविष्यति, नूतन-सशक्त-प्रेरणा च प्रविष्टा भविष्यति | गुआङ्गझौ-नगरस्य आर्थिकसामाजिकविकासे ।
ग्वाङ्गझौ औद्योगिकनिवेशस्य अध्यक्षः लुओ जुन्फू इत्यनेन उक्तं यत् गुआंगझूनगरस्य प्रथमवित्तीयसंपत्तिनिवेशकम्पनी (एआईसी) इक्विटीनिवेशकोषस्य स्थापनायै एषः सहकार्यः न केवलं एआइसी तथा प्रमुखप्रतिभूतिकम्पनीभिः सह सहकार्यं कर्तुं राज्यस्वामित्वयुक्तस्य औद्योगिकनिवेशमञ्चस्य कृते एकं मिसालं निर्माति तथा च अग्रणीप्रतिभूतिकम्पनीभिः सह स्थापनार्थं एकः कोषः, परन्तु वित्तीय "जीवितजलस्य" इन्जेक्शनं कर्तुं प्रौद्योगिकी-नवाचारं च प्रदाति तथा च गुआंगझौ औद्योगिक-निवेशस्य कृते नूतनानि नीतयः शीघ्रं कार्यान्वितुं तथा च राज्यस्वामित्वस्य संचालनस्य मूलकार्यं पूर्णं क्रीडां दातुं च सकारात्मकः उपायः अस्ति कम्पनी। लुओ जुन्फू इत्यनेन उक्तं यत् एकः राष्ट्रियः "डबल शत उद्यमः" इति नाम्ना देशे व्यावसायिक औद्योगिकनिवेशकम्पनीनां प्रथमसमूहेषु अन्यतमः इति नाम्ना औद्योगिकसंशोधनार्थं "सर्वतोऽपि शक्तिशाली मस्तिष्कस्य" निर्माणार्थं प्रयतते। अग्रिमे चरणे ग्वाङ्गझौ औद्योगिकनिवेशः पूर्णचक्रस्य औद्योगिकनिवेशे, पूर्ण-बन्द-पाश-पूञ्जीनिवेशे, पूर्णशृङ्खला-वैज्ञानिक-प्रौद्योगिकी-नवाचार-सेवासु च स्वस्य व्यावसायिक-लाभानां पूर्ण-क्रीडां दास्यति, सहकार-निधि-कार्यन्वयनं त्वरयिष्यति, तथा च त्वरितं करिष्यति गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रे सामरिक-उदयमान-उद्योग-समूहानां निर्माणम् ।