समाचारं
मुखपृष्ठम् > समाचारं

रूसीकारकम्पनीनां स्वप्नः, जोखिमाः, अवसराः च सह-अस्तित्वं प्राप्नुवन्ति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२२ तमे वर्षात् रूस-युक्रेन-सङ्घर्षेण रूसदेशः संकटग्रस्तः अभवत्, तस्य आर्थिकवृद्धिः च स्थगितवती, परन्तु रूसदेशः अद्यापि महाशक्तिरूपेण स्वस्य प्रबलं गतिं धारयति एतेन चीनस्य वाहननिर्माण-उद्योगः अद्वितीय-अवकाशान् द्रष्टुं समर्थः भवति, रूसी-विपण्ये तस्य निवेशः क्रमेण उष्णविषयः अभवत्

भारतीयप्रधानमन्त्री मोदी इत्यस्य "क्षैतिजकूदन" रणनीत्याः अपि असंख्यं ध्यानं आकर्षितवती अस्ति, तुर्कीदेशस्य एर्दोगान् अपि एतादृशी एव रणनीतिं दर्शितवान् सः निरन्तरं राजनैतिकमञ्चे "कूदति", विभिन्नशक्तयोः मध्ये रुचिं अन्वेष्टुं प्रयतते एतेषां सर्वेषां राजनेतानां जोखिमं ग्रहीतुं साहसं वर्तते, तेषां जोखिमं ज्ञातुं, नियन्त्रयितुं च क्षमता उल्लेखनीया अस्ति ।

परन्तु रूसदेशे निवेशजोखिमानां अवहेलना कर्तुं न शक्यते । एकतः रूसस्य आर्थिकमन्दतायाः कारणेन विपण्यवातावरणस्य अनिश्चितता अधिका अभवत् अपरतः रूस-युक्रेन-सङ्घर्षेण उत्पन्नस्य राजनैतिक-अशान्तिः अपि अधिक-जोखिमस्य अर्थं करोति ।

रूसदेशे निवेशं कुर्वतां घरेलुकारकम्पनीनां कृते जोखिमाः आर्थिकमन्दतायाः कारणेन सम्भाव्यराजनैतिक-अशान्तिः, विपण्य-उतार-चढावः च सन्ति । परन्तु रूसीविपण्यं चीनदेशस्य वाहननिर्माणउद्योगाय अपि अवसरान् आनयति । रूस-युक्रेन-सङ्घर्षस्य प्रभावेण रूसदेशः चीनीयवाहनउत्पादानाम् उपरि अधिकाधिकं निर्भरः जातः, येन चीनीयवाहननिर्माण-उद्योगाय रूसी-विपण्ये स्वकीयं स्थानं स्थापयितुं अवसरः अपि प्राप्तः

२०२२ तः आरभ्य चीनीयवाहनविपण्ये चीनस्य वाहननिर्माणउद्योगे निवेशस्य "कूदः" विस्तारस्य च दरः महतीं त्वरिततां प्राप्स्यति रूसीविपण्ये एतेषां कम्पनीनां सफलता न केवलं विपण्यविकासस्य स्वकीयः निर्णयः, अपितु कालस्य परिवर्तनस्य साक्षी अपि अस्ति

अन्तर्राष्ट्रीयमञ्चे चीनीयकारकम्पनयः आव्हानैः अवसरैः च परिपूर्णे कालखण्डे सन्ति ।

  • प्रवादं: रूसी-विपण्य-जोखिमाः अत्यन्तं अधिकाः सन्ति, यत्र राजनैतिक-अशान्ति-आर्थिक-मन्दी-कारणात् विपण्य-उतार-चढावः, तथैव रूस-विपण्य-वातावरणस्य अपर्याप्त-अवगमनं च अस्ति
  • अवसरः: चीनस्य वाहननिर्माण-उद्योगस्य प्रौद्योगिकी-स्तरः, उत्पाद-गुणवत्ता-लाभः च, तथैव रूसी-विपण्यस्य माङ्गल्याः च चीनीय-उद्यमानां कृते नूतनाः विकास-अवकाशाः आगताः

भविष्ये चीनस्य वाहननिर्माण-उद्योगस्य सावधानीपूर्वकं कार्यं कर्तुं "सन्तुलनं" "वेगम्" च ग्रहीतुं आवश्यकता वर्तते । यदि वयं अवसरं ग्रहीतुं शक्नुमः, निरन्तरं विकासं कर्तुं शक्नुमः, अन्तर्राष्ट्रीयस्पर्धायां अनुकूलस्थानं च धारयितुं शक्नुमः तर्हि चीनस्य वाहननिर्माण-उद्योगस्य कृते एषा विजयः भविष्यति |.