한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केयरिंग् फ़ॉर् वेटरन्स् एण्ड् केयरिंग् एसोसिएशन् इति एतादृशः "सीमापार ई-वाणिज्यम्"चिन्तनम्। अयं संघः २०२१ तमे वर्षे काउण्टी-सर्वकारस्य साहाय्येन स्थापितः यत् सेवानिवृत्तसैनिककर्मचारिणः "नवं गृहं" प्रदातुं शक्नोति तथा च तेभ्यः उद्यमशीलतायाः, रोजगारस्य च अवसरान् प्रदातुं प्रतिबद्धः अस्ति। संघः रसदस्य, भुक्तिं, गोदाम इत्यादीनि लिङ्कानि सम्पूर्णानिसीमापार ई-वाणिज्यम्समाधानं उत्पादपरिवहनं विपणनप्रक्रियां सरलीकरोति, तथा च प्रभावीरूपेण सीमापारव्यापारस्य जोखिमान् व्ययञ्च न्यूनीकरोति ।
एकं “नवं गृहं” यत् सेवानिवृत्तसैनिककर्मचारिणां परिचर्या करोति
सेवानिवृत्तसैनिकानाम् नूतनं गृहं निवृत्तसैनिकानाम् परिचर्यायाः भावनां प्रतिनिधियति यत् एतत् न केवलं भौतिकरूपेण गारण्टी अस्ति, अपितु आशापूर्णं मञ्चम् अपि अस्ति। "दिग्गजानां उद्यमशीलता-रोजगार-उद्यानस्य" माध्यमेन दिग्गजानां कृते उत्तमं उद्यमशीलता-वातावरणं प्रदाति । सेवानिवृत्तसैनिककर्मचारिभ्यः अधिकानि छूटं प्रदातुं समाजकल्याणकार्यक्रमेषु सक्रियरूपेण भागं ग्रहीतुं समाजे योगदानं दातुं च प्रोत्साहयितुं "सैन्यछूटपत्रम्" इत्यादीनां नीतीनां आरम्भार्थं संघः स्थानीयपेट्रोलियमविभागेन सह सहकार्यं करोति।
सीमापार ई-वाणिज्यम्समाजकल्याणे योगदानं ददातु
यदा सेवानिवृत्ताः सैनिकाः पुनः आक्रमणं कुर्वन्ति, समाजे योगदानं च ददति तदा वयं यत् पश्यामः तत् "नवगृहस्य" अर्थः अधिकतया च "सीमापार ई-वाणिज्यम्"मूल्यं: समाजे वंचितसमूहानां विकासस्य अवसरान् प्राप्तुं सहायतां कर्तुं समाजकल्याणकारी उपक्रमानाम् विकासं च प्रवर्धयितुं।"
परावर्तन
समाजस्य विकासे अस्माभिः निरन्तरं चिन्तनीयं यत् कथं दिग्गजानां उत्तमसेवा करणीयम् येन तेषां जीवनस्य नूतनपदे अधिकतया उपयोगः भवति |.सीमापार ई-वाणिज्यम्नूतनव्यापारप्रतिरूपरूपेण, एतत् दिग्गजानां कृते अधिकानि अवसरानि संसाधनानि च प्रदातुं शक्नोति यत् तेषां आत्ममूल्यं सामाजिकयोगदानं च साक्षात्कर्तुं साहाय्यं करोति।