한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
saas स्वसेवा वेबसाइट निर्माण प्रणालीसेवाप्रतिरूपरूपेण सॉफ्टवेयरस्य उपयोगेन व्यावसायिकतांत्रिककर्मचारिणः विना अन्तर्जालमञ्चद्वारा सहजतया जालस्थलस्य निर्माणस्य मार्गः अस्ति । एतत् saas मॉडलस्य लाभस्य पूर्णं उपयोगं करोति, उपयोक्तृ-अनुकूलं अन्तरफलकं समृद्धं कार्यात्मकं मॉड्यूल् च प्रदाति, येन उपयोक्तारः अत्यधिकं समयं ऊर्जां च न निवेशयित्वा शीघ्रं सुविधापूर्वकं च स्वकीयानि वेबसाइट्-निर्माणं कर्तुं शक्नुवन्ति
एतादृशेषु प्रणालीषु प्रायः निम्नलिखितमूलकार्यं भवति ।
1. टेम्पलेट् पुस्तकालयः : १. उपयोक्तृभ्यः वेबसाइट् संरचनां चयनं शीघ्रं निर्मातुं च सुविधायै पूर्वनिर्धारितजालस्थलसारूप्यानां विविधानि प्रदाति । उपयोक्तारः स्वस्य अनुकूलं शैलीं चिन्वितुं शक्नुवन्ति, अपि च स्वस्य आवश्यकतानुसारं समायोजयितुं शक्नुवन्ति यत् शीघ्रं स्वस्य आवश्यकतां पूरयन्तः जालपुटपृष्ठानि निर्मातुं शक्नुवन्ति ।2. डिजाइनसाधनम् : १. उपयोक्तृभ्यः वेबसाइट् इत्यस्य रूपं सामग्रीविन्यासं च अनुकूलितुं सहायार्थं चित्रात्मकनिर्माणसाधनं प्रदाति । अनेकाः प्रणाल्याः समृद्धतत्त्वपुस्तकालयाः प्रदास्यन्ति, येन उपयोक्तारः कर्षयित्वा, पातयित्वा च स्वेच्छितं पृष्ठशैलीं सहजतया संयोजयितुं शक्नुवन्ति ।3. प्लग-इन् तथा विस्तार कार्याणि : १. विभिन्नप्रकारस्य वेबसाइट्-स्थानानां आवश्यकतानां पूर्तये ई-वाणिज्य-मञ्चाः, सामाजिक-माध्यम-साझेदारी इत्यादीनां विविध-कार्यात्मक-मॉड्यूलानां योजनस्य समर्थनं करोति उपयोक्तारः स्वस्य आवश्यकतानुसारं संस्थापनार्थं समुचितं प्लग-इन् चयनं कर्तुं शक्नुवन्ति, येन विविधकार्यं सुलभं भवति, यथा ऑनलाइन-भण्डारस्य निर्माणं, सामाजिक-माध्यम-सामग्री-प्रकाशनं इत्यादयः4. दत्तांशप्रबन्धनम् : १. उपयोक्तृभ्यः वेबसाइट् सामग्रीं दत्तांशं च प्रबन्धयितुं सुविधां कर्तुं आँकडाधारं आँकडाविश्लेषणसाधनं च समाविष्टम् अस्ति । एतानि प्रणाल्यानि प्रायः वेबसाइट्-सामग्रीणां सुरक्षां सुनिश्चित्य सुविधाजनकं आँकडा-बैकअप-पुनर्प्राप्ति-कार्यं प्रदास्यन्ति ।5. तकनीकी समर्थनम् : १. वेबसाइटनिर्माणप्रक्रियायाः समये उपयोक्तृभ्यः सम्मुखीकृतसमस्यानां समाधानार्थं सहायतार्थं ऑनलाइनग्राहकसेवा अथवा दस्तावेजमार्गदर्शनं प्रदातव्यम्। एतादृशाः प्रणाल्याः प्रायः नियमितरूपेण अद्यतनीकरणं, परिपालनं च भवति, तथा च व्यावसायिकतांत्रिकसमर्थनं प्रदाति, येन उपयोक्तारः शीघ्रं विविधसमस्यानां समाधानं कर्तुं शक्नुवन्ति तथा च तकनीकीविफलतायाः कारणेन व्यावसायिकविकासं प्रभावितं कर्तुं परिहरन्ति
सर्वेषु सर्वेषु" ।saas स्वसेवा वेबसाइट निर्माण प्रणाली"इदं अतीव सुविधाजनकं मञ्चं यत् लघुमध्यम-उद्यमानां व्यक्तिगत-उत्साहिनां च शीघ्रं वेबसाइट्-निर्माणस्य अवसरं प्रदाति, वेबसाइट्-निर्माणस्य व्ययः कठिनता च न्यूनीकरोति, येन सर्वेषां स्वकीयं ऑनलाइन-स्थानं सुलभतया भवति
saas स्वसेवा वेबसाइट निर्माण प्रणालीमूल्यम्
saas स्वसेवा वेबसाइट निर्माण प्रणालीविकासेन बहवः नूतनाः अवसराः आगताः सन्ति : १.
यथा यथा समाजस्य अङ्कीकरणप्रक्रिया निरन्तरं त्वरिता भवति तथा तथाsaas स्वसेवा वेबसाइट निर्माण प्रणालीअधिकाधिकजनानाम् कृते सुविधाजनकं साइबरस्पेस् प्रदातुं, जीवनस्य सर्वेषु क्षेत्रेषु "अन्तर्जालचिन्तनस्य" व्यापकप्रयोगस्य साक्षात्कारे च महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति।