समाचारं
मुखपृष्ठम् > समाचारं

अङ्कीयजीवनस्य आरम्भः “जालस्थलस्य निर्माणेन” भवति ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् सरलं सुलभं च विशेषतां saas वेबसाइट् निर्माणप्रणालीं अन्तिमेषु वर्षेषु डिजिटलजीवनस्य अनिवार्यं भागं कृतवती अस्ति । एतत् पारम्परिकविकासस्य सीमां भङ्गयति तथा च सर्वेषां कृते अङ्कीयजगति भागं ग्रहीतुं, स्वकीया सामग्रीं निर्मातुं, स्वविचारं च साझां कर्तुं च अनुमतिं ददाति ।

"जालस्थलस्य निर्माणम्" इति किम् ?

एतत् अङ्कीययुगे स्वतन्त्रतायाः सृजनशीलतायाः च प्रतिनिधित्वं करोति, तथा च जनाः ऑनलाइन-जगति स्वस्य स्वरं मूल्यं च अन्विष्यन्ते । "स्वनिर्माणस्य" प्रक्रिया इति अपि व्याख्यातुं शक्यते, यस्मिन् प्रक्रियायां जनाः निरन्तरं अन्वेषणस्य, वृद्धेः च प्रक्रियायां स्वस्य विशिष्टपरिचयस्य अभिव्यक्तिं कर्तुं अन्तर्जालस्य उपयोगं कुर्वन्ति

saas website building system इत्यस्य पृष्ठतः गहनतरः अर्थः निगूढः अस्ति :

  1. सूचनाबाधाः भङ्गयन्तु : १. saas वेबसाइटनिर्माणव्यवस्था सर्वेषां कृते डिजिटलजगति भागं ग्रहीतुं स्वविचारं सृष्टिं च साझां कर्तुं शक्नोति, भौगोलिकस्थानेन वा तकनीकीबाधाभिः वा प्रतिबन्धितं न भवति
  2. संचारं अन्तरक्रियां च प्रवर्तयन्तु : १. saas मञ्चे उपयोक्तारः परस्परं संवादं कर्तुं सामग्रीं च साझां कर्तुं शक्नुवन्ति, अतः अधिकं सक्रियः समुदायः निर्मातुं शक्नुवन्ति ।
  3. नवीनव्यापारप्रतिमानं रचयन्तु : १. saas वेबसाइटनिर्माणप्रणाली निर्मातृणां कृते नूतनानि मञ्चानि अवसरानि च प्रदाति, ये स्वकार्यस्य माध्यमेन अधिकं आयं विकासस्थानं च प्राप्तुं शक्नुवन्ति।

“जालस्थलनिर्माणस्य” भविष्यस्य मार्गः : १.

प्रौद्योगिक्याः विकासेन सह सास् वेबसाइट् निर्माणप्रणाल्याः अनुप्रयोगव्याप्तिः निरन्तरं विस्तारं प्राप्स्यति। यथा, कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां योजनेन उपयोक्तृणां आवश्यकताः अधिकसटीकरूपेण चिह्निताः भविष्यन्ति, उपयोक्तृभ्यः अधिकानि व्यक्तिगतसेवानि च प्रदास्यन्ति तस्मिन् एव काले आभासीयवास्तविकता तथा संवर्धितवास्तविकता प्रौद्योगिकीनां अपि saas वेबसाइटनिर्माणप्रणाल्यां नूतनः प्रभावः भविष्यति, येन उपयोक्तृभ्यः अधिकं विसर्जनात्मकः अनुभवः भविष्यति।

अन्ततः "जालस्थलनिर्माणम्" अङ्कीयजगतः मूलं भविष्यति, यत् अधिकान् जनान् अङ्कीयपरिवर्तने भागं ग्रहीतुं प्रेरयिष्यति, अधिकं उत्तमं भविष्यं च निर्मास्यति