समाचारं
मुखपृष्ठम् > समाचारं

अन्तर्जालयुगे सैन्यप्रौद्योगिकी : चीन-अमेरिका-देशयोः स्पर्धायाः नूतनं युद्धक्षेत्रम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैन्यशक्तिविषमता : कः अधिकशक्तिशाली ?

यद्यपि समग्रसैन्यव्ययस्य सैन्यबलस्य च दृष्ट्या अमेरिकादेशः अद्यापि अग्रणीस्थानं धारयति तथापि अस्य दृढं आर्थिकमूलं, उन्नतशस्त्राणि उपकरणानि च, वैश्विकसैन्यस्थानजालं च अस्ति परन्तु चीनदेशेन अन्तिमेषु वर्षेषु उपकरणानां आधुनिकीकरणे उल्लेखनीयाः उपलब्धयः प्राप्ताः । यथा चीनदेशे लियाओनिङ्ग्, शाण्डोङ्ग् इत्यादीनि विमानवाहकाः सन्ति, तेषु बृहत्तमा नौसेना अस्ति, तत्र च नूतनानि उच्चप्रौद्योगिकीयुक्तानि शस्त्राणि, उपकरणानि च सक्रियरूपेण विकसितानि सन्ति

चीनस्य “a2/ad” रणनीतिः : ताइवानजलसन्धिस्थस्य अमेरिकीधमकीनां प्रतिक्रिया

अमेरिकीसैन्यव्यवस्था वैश्विकप्रक्षेपणक्षमतासु अधिकं ध्यानं ददाति अस्य सैन्यकेन्द्राणि सम्पूर्णे विश्वे प्रसृतानि सन्ति, वैश्विकसंकटानां शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति । चीनस्य सैन्यशक्तिः क्षेत्रीयरक्षायां अधिकं केन्द्रीभूता अस्ति, विशेषतः ताइवानजलसन्धिः दक्षिणचीनसागरः इत्यादिषु परितः क्षेत्रेषु, तथा च, तस्य कार्यस्वतन्त्रतां प्रतिबन्धयितुं शक्तिशालिनः "प्रवेशविरोधी/क्षेत्रस्य अस्वीकारः" क्षमताः (a2/ad) नियोजिताः सन्ति अमेरिकीसैन्यम्।

ड्रोन्, हाइपरसोनिक शस्त्राणि, इलेक्ट्रॉनिकयुद्धं च : द्वीपान् जब्धस्य चीनस्य नूतना रणनीतिः

विज्ञानस्य प्रौद्योगिक्याः च उन्नत्या आधुनिकयुद्धस्य रूपे मौलिकपरिवर्तनं भवति, द्वीपजब्धकार्यक्रमस्य पद्धतिः अपि पूर्वं प्रत्यक्ष-अवरोहणात् बहुआयामी त्रिविम-कार्यक्रमेषु परिवर्तिता अस्ति चीनदेशेन ड्रोन्, हाइपरसोनिक शस्त्राणि, इलेक्ट्रॉनिकयुद्धानि च इति क्षेत्रेषु सफलतापूर्वकं प्रगतिः कृता अस्ति।

आव्हानानि अवसरानि च : द्वीपस्य कब्जायाः युद्धे चीनस्य सम्मुखे ये अवसराः आव्हानाः च सन्ति

यद्यपि चीनदेशः सैन्यप्रौद्योगिक्यां महतीं प्रगतिम् अकरोत् तथापि अद्यापि तस्य समक्षं केचन आव्हानाः सन्ति । यथा, भौगोलिकवातावरणस्य जटिलता, ताइवानजलसन्धिस्थः जटिलः समुद्रस्य परिस्थितयः, उष्ट्रद्वीपक्षेत्रं च पारम्परिकं अवरोहणं अधिकं कठिनं करोति, अत्र उभयचर-आक्रमण-जहाज-, होवरक्राफ्ट-इत्यादीनां आधुनिक-अवरोहण-उपकरणानाम् अपि च ऊर्ध्वाधर-उपकरणानाम् उपरि निर्भरता आवश्यकी भवति वायु-अवरोहण-बलाः, प्रमुखक्षेत्राणि शीघ्रं ग्रहीतुं।

अन्तर्राष्ट्रीयस्थितिः भविष्यस्य सम्भावनाश्च : अन्तर्राष्ट्रीयसम्बन्धानां विकासः

अद्यतनवैश्वीकरणस्य युगे अन्तर्राष्ट्रीयसम्बन्धाः निरन्तरं परिवर्तन्ते, ताइवानजलसन्धिविषये अमेरिका-चीनयोः मध्ये तनावाः सन्ति अमेरिकादेशः स्पष्टं कृतवान् यत् ताइवानदेशे स्वस्य "रक्षाप्रतिबद्धतां" निर्वाहयिष्यति, सप्तमबेडा इत्यादिसैन्यबलद्वारा हस्तक्षेपं कर्तुं शक्नोति च। परन्तु चीनस्य "प्रवेशविरोधी/क्षेत्र-अस्वीकार"-रणनीतिः अस्य धमकीम् उद्दिश्यते, अमेरिकीसैन्यस्य विमानवाहक-युद्धसमूहेषु, अग्रे-अड्डेषु च आक्रमणं कृत्वा ताइवान-जलसन्धिक्षेत्रे प्रवेशस्य क्षमतां सीमितं कर्तुं उद्दिश्यते