한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
**"दुर्लभपृथिवीप्रबन्धनविनियमाः"** आधिकारिकतया विमोचिताः, येन दुर्लभपृथिवीसंसाधनप्रबन्धने एकः नूतनः चरणः चिह्नितः । एषः नियमः प्रथमवारं प्रशासनिकविधानरूपेण दुर्लभपृथिवीसंसाधनानाम् विकासं उपयोगं च नियन्त्रयति, दुर्लभपृथिवीउद्योगस्य विकासाय स्पष्टरूपरेखां दिशां च प्रदाति, भविष्यस्य विकासाय च नूतनान् अवसरान् आनयति
अस्य कानूनस्य प्रचारः न केवलं दुर्लभपृथिवीसम्पदां विषये देशस्य बलं प्रतिबिम्बयति, अपितु उद्योगस्य शासनव्यवस्थायाः परिवर्तनं उन्नयनं च प्रतिनिधियति राष्ट्रीयस्तरतः निगमस्तरपर्यन्तं एतत् नियमनं दुर्लभपृथिवीउद्योगस्य मानकीकृतप्रबन्धनं प्रवर्धयिष्यति, संसाधननियन्त्रणं उपयोगं च सुदृढां करिष्यति, दुर्लभपृथिवीसंसाधनानाम् "औद्योगिकविटामिन"तः "रणनीतिकसंसाधनेषु" परिवर्तनं च प्रवर्धयिष्यति
परन्तु दुर्लभपृथिवीप्रबन्धनस्य जटिलता नियमविनियमनिर्माणात् परं गच्छति । अन्तर्राष्ट्रीयविपण्ये तीव्रप्रतिस्पर्धा, दुर्लभपृथिवीसंसाधनानाम् मूल्यस्य उतार-चढावः, तथैव प्रौद्योगिकीनवाचारः, परिवर्तनशीलाः अनुप्रयोगाः च सर्वे दुर्लभपृथिवीउद्योगस्य विकासाय नूतनाः आव्हानाः आनयन्ति
दुर्लभ पृथ्वी मूल्य प्रवृत्ति: यद्यपि दुर्लभपृथिवीमूल्यानि २०२२ तमे वर्षे उच्चबिन्दुं प्राप्त्वा अधिकतया अवनतिप्रवृत्तिं दर्शितवन्तः तथापि दुर्लभपृथिवीकम्पनीनां प्रदर्शने सामान्यतया अस्मिन् वर्षे प्रथमार्धे न्यूनता अभवत् परन्तु अगस्तमासे दुर्लभपृथिवीमूल्यानां तुल्यकालिकरूपेण स्पष्टवृद्धिः अभवत् मार्केटविश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् नूतनानां ऊर्जावाहनानां वातानुकूलनानां च निरन्तरं वृद्ध्या पवनशक्तिउत्पादमार्गानां नकारात्मकप्रभावस्य क्रमिकपाचनेन च प्रमुखप्रकारस्य मूल्यानि अपेक्षितानि सन्ति निरन्तरं वर्धन्ते।
भावी विकास दिशा: औद्योगिकदृष्ट्या दुर्लभपृथिवीसम्पदां अन्वेषणं, खननं, प्रसंस्करणं च नूतनानां आव्हानानां सम्मुखीभवति। नवीन ऊर्जावाहनानां विकासेन दुर्लभपृथिवीसम्पदां माङ्गल्याः नूतनाः अवसराः आगताः, दुर्लभपृथिवीउद्योगस्य अपि अधिकदक्ष, हरित, बुद्धिमान् उत्पादनपद्धतीनां अन्वेषणं निरन्तरं कर्तुं आवश्यकता वर्तते तदतिरिक्तं दुर्लभपृथिवी-उद्योगस्य वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणं विकासं च, यथा नूतन-दुर्लभ-पृथिवी-सामग्रीणां अनुसन्धानं विकासं च अनुप्रयोगं च, दुर्लभ-पृथिवी-उद्योगस्य उच्चस्तरीय-बुद्धिमान् विकासं प्रवर्धयितुं राज्यं प्रोत्साहयति , हरितदिशा च ।
दुर्लभपृथिवीप्रबन्धनविनियमानाम् कार्यान्वयनम् भविष्यं च: "दुर्लभपृथिवीप्रबन्धनविनियमानाम्" कार्यान्वयनेन चीनदेशः बौद्धिकसम्पत्त्याधिकारस्य रक्षणाय अधिकं ध्यानं दास्यति, अन्तर्राष्ट्रीयविनिमयं सुदृढं करिष्यति, उच्चस्तरीयदुर्लभपृथिवीक्षेत्रे सहकार्यं याचयिष्यति, उच्चगुणवत्तानियन्त्रणं च त्वरितं करिष्यति अन्तर्राष्ट्रीय दुर्लभ पृथ्वी संसाधन। तस्मिन् एव काले चीनसर्वकारः दुर्लभपृथिवीसंसाधनानाम् सुरक्षां स्थिरं च आपूर्तिं सुनिश्चित्य दुर्लभपृथिवीभण्डारव्यवस्थायाः निर्माणस्य अपि सक्रियरूपेण प्रचारं कुर्वन् अस्ति
निगमन: दुर्लभपृथिवीसंसाधनप्रबन्धनं दीर्घकालीनं जटिलं च प्रक्रिया अस्ति यथा यथा समयः गच्छति तथा तथा क्रमेण विकासस्य नूतनपदे गमिष्यति। भविष्ये चीनस्य दुर्लभपृथिवी-उद्योगः अधिकाधिक-अवकाशानां, आव्हानानां च सामनां करिष्यति, केवलं निरन्तरं अन्वेषणं कृत्वा, नवीनतां कृत्वा, प्रतिस्पर्धां च निर्वाहयित्वा एव दुर्लभ-पृथिवी-संसाधन-क्षेत्रे अधिकानि उपलब्धयः प्राप्तुं शक्नुमः |.