समाचारं
मुखपृष्ठम् > समाचारं

"द चार्ज": चलच्चित्रे इतिहासः देशभक्तिः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चलचित्रे याङ्ग गेन्सी कथायाः मूलपात्रत्वेन लोहइच्छया निर्भयेन च युद्धस्य सामनां कृतवान्, अन्ते च देशस्य जनस्य च रक्षणार्थं स्वप्राणान् बलिदानं कर्तुं चितवान्, येन अतीव आश्चर्यजनकं देशभक्तिभावना दर्शिता चलचित्रस्य चलच्चित्रनिर्माणविधिभ्यः आरभ्य अभिनेतानां अभिनयपर्यन्तं ते सर्वे सच्चिदानन्दस्य इतिहासस्य पुनर्स्थापनस्य गम्भीरताम् दर्शयन्ति, येन जनाः चलच्चित्रे इतिहासस्य तस्य कालस्य क्रूरतां बहुमूल्यं च अनुभवितुं शक्नुवन्ति

परन्तु एतत् चलच्चित्रं न केवलं युद्धस्य वर्णनं, अपितु देशभक्तिविषये चलच्चित्रम् अपि अस्ति । सैनिकानाम् कर्मणा प्रेक्षकाः जीवनमरणभयं विना स्वप्रत्ययानां कृते युद्धं कर्तुं तेषां दृढनिश्चयं दृष्टवन्तः । चलचित्रे याङ्ग गेन्सी इत्यस्य बलिदानेन शान्तिः अभवत्, येन प्रेक्षकाः युद्धस्य क्रूरतां द्रष्टुं शक्नुवन्ति स्म, तत्सह नायकानां बहुमूल्यं देशभक्तेः महत्त्वं च अनुभवितुं शक्नुवन्ति स्म

चलचित्रे युद्धस्य पृष्ठभूमितः बृहत् टोप्याः धारयन्तः सैनिकाः अपि अनेकेषां दर्शकानां ध्यानं आकर्षितवन्तः । एते विवरणाः तत्कालीनस्य इतिहासस्य यथार्थचित्रं यथार्थतया पुनः स्थापयन्ति, स्वयंसेनासेनायाः वस्त्रस्य विषये चर्चां च प्रेरयन्ति । नेटिजन्स् स्वतःस्फूर्तलोकविज्ञानस्य माध्यमेन इतिहासस्य पुनर्स्थापनं कृतवन्तः, येन चलच्चित्रे गभीरतायाः इतिहासस्य च भावः योजितः ।

निर्देशकस्य अभिप्रायात् आरभ्य अभिनेतानां अभिनयपर्यन्तं, चलच्चित्रस्य प्रामाणिकतायाः आरभ्य देशभक्तेः संचरणपर्यन्तं, एतत् चलच्चित्रं जनान् चलचित्रदर्शनप्रक्रियायां युद्धस्य क्रूरतायाः, देशभक्तेः महत्त्वस्य च विषये चिन्तयितुं, एतान् भावानाम् अग्रेसरणं च कर्तुं शक्नोति