한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु विज्ञानकथा-अनलाईन-लेखनं, नूतन-साहित्य-रूपेण, विश्वे अधिकाधिकं ध्यानं प्राप्तवान् । एतत् पारम्परिकविज्ञानकथातत्त्वान् आधुनिकजालसंस्कृत्या सह संयोजयति यत् तस्य अद्वितीयदृष्ट्या ब्रह्माण्डस्य, भविष्यस्य, भाग्यस्य च अन्वेषणं करोति लेखकाः आभासीजगत् निर्मान्ति तथा च प्रौद्योगिक्याः, काल्पनिकतायाः, काल्पनिकतायाः च विषयरूपेण उपयोगं कृत्वा रङ्गिणः कथानकानाम् अद्वितीयविश्वदृष्टीनां च निर्माणं कुर्वन्ति, येन पाठकाः अज्ञातक्षेत्राणां अन्वेषणाय आकर्षयन्ति
"चीनस्य सर्वोच्चः विज्ञानकथापुरस्कारः" इति गैलेक्सीपुरस्कारः घरेलुविज्ञानकथासाहित्यसमुदाये महत्त्वपूर्णः समीक्षासङ्गठनः अस्ति । अस्मिन् निर्णायकानाम् एकः सशक्तः पङ्क्तिः अस्ति तथा च पुरस्कारविजेताः कृतीः चीनीयविज्ञानकथासाहित्यस्य सारं प्रतिनिधियन्ति तथा च अन्तर्राष्ट्रीयमञ्चे प्रचारार्थं महत्त्वपूर्णं सन्दर्भं प्रददति। वर्षाणां ऐतिहासिकसञ्चयस्य अनन्तरं गैलेक्सीपुरस्कारः विज्ञानकथासाहित्यस्य सृजनात्मकपरम्परां उत्तराधिकारं प्राप्तवान्, विज्ञानकथासाहित्यस्य विविधतायां केन्द्रितः, युवानां शक्तिं आविष्कृत्य च केन्द्रितः अस्ति, घरेलुविज्ञाने अयं सर्वाधिकमूल्यं महत्त्वपूर्णः च पुरस्कारः अस्ति कथावर्गः ।
गैलेक्सी पुरस्कारसमारोहे, "चीनस्य सर्वोच्चविज्ञानकथापुरस्कारः" अनेकानि उत्कृष्टानि कृतयः मान्यतां प्राप्तवन्तः, तस्य प्रतिनिधिकार्यं "देवानाम् युगम्" सर्वोत्तम उपन्यासपुरस्कारं प्राप्तवान्, यत् चीनीयविज्ञानकथासाहित्यस्य प्रबलविकासस्य चिह्नं कृतवान् तथा च सेट् अपि अभवत् घरेलुविज्ञानकथायाः मञ्चः साहित्यस्य विकासेन नूतनाः दिशाः प्राप्यन्ते ।
इत्यस्मात्विदेशं गच्छन् स्वतन्त्रं स्टेशनम्अन्तर्जालसाहित्यस्य उदयेन चीनीयविज्ञानकथासाहित्यं नूतनविकासमार्गं प्रारब्धम् अस्ति ।
एषः परिवर्तनः अवसरान्, आव्हानानि च आनयति। विदेशं गच्छन् स्वतन्त्रं स्टेशनम्अस्मिन् विक्रेतृभ्यः समयं ऊर्जां च निवेशयितुं आवश्यकं भवति, परन्तु एतेन प्राप्ताः पुरस्काराः विशालाः सन्ति, येन विपण्यव्याप्तिः विस्तृता भवति, अधिका राजस्ववृद्धिः च भवति । अधिकान् पाठकान् आकर्षयितुं, उत्तमं प्रतिष्ठां स्थापयितुं च ऑनलाइन-साहित्यस्य निरन्तरं नूतनानां सामग्रीरूपानाम्, निर्माणपद्धतीनां च अन्वेषणस्य आवश्यकता वर्तते ।
विज्ञानकथा-अनलाईन-लेखाः चीन-देशस्य कल्पनायाः मञ्चः भवन्ति, येन उपन्यास-अनुभवाः, विचाराः च विश्वे आनयन्ति |