한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. पूंजीप्रवाहसमस्यानां मूलकारणानि
- अन्तर्राष्ट्रीयव्यापारचक्रं दीर्घम् अस्ति : १. अन्तर्राष्ट्रीयव्यापारचक्रं दीर्घं भवति, आदेशप्रक्रिया जटिला, भुक्तिचक्रं च दीर्घं भवति, यस्य परिणामेण पूंजीचक्रे विलम्बः, हानिः च भवति ।
- विनिमयदरस्य उतार-चढावः : १. विनिमयदरेषु हिंसकरूपेण उतार-चढावः भवति, यस्य निगमलाभेषु महत् प्रभावः भवति आयातनिर्यातकम्पनीभिः विनिमयदरजोखिमानां प्रति समये एव प्रतिक्रियां दातुं आवश्यकता वर्तते।
- सीमापारं भुक्तिः महत्त्वपूर्णा भवति : १. सीमापारं भुक्तिशुल्कं अधिकं भवति, निगमस्य भुक्तिदक्षता न्यूना भवति, व्ययस्य दबावः च अधिकः भवति ।
- धनव्यवस्थापनं दुर्बलम् : १. केषुचित् कम्पनीषु पूर्णपूञ्जीप्रबन्धनव्यवस्थायाः अभावः भवति, यस्य परिणामेण पूंजीतरलता दुर्बलं भवति, पूंजीसुरक्षाजोखिमः च वर्धते ।
2. समाधानम् : १.
- कुशलं निधिप्रबन्धनव्यवस्थां स्थापयन्तु: विस्तृतनिधिप्रबन्धनव्यवस्थां विकसितुं, निधिप्रक्रियाणां मानकीकरणं, निधिसुरक्षां सुचारुतां च सुनिश्चित्य नियमितरूपेण मूल्याङ्कनं समायोजनं च करणीयम्।
- समुचितं भुक्तिविधिं चिनुत : १. भुगतानव्ययस्य न्यूनीकरणाय, कार्यक्षमतायाः सुधारणाय, विनिमयदरस्य उतार-चढावस्य जोखिमस्य सामना कर्तुं च बहुविधभुगतानविधिनाम्, यथा अन्तर्राष्ट्रीयप्रेषणमञ्चाः, ब्लॉकचेन्भुगतानम् इत्यादयः, लचीलारूपेण उपयोगं कुर्वन्तु
- ऋणप्रबन्धनं सुदृढं कुर्वन्तु: निधिप्रवाहस्य सुरक्षां सुनिश्चित्य निगमऋणअभिलेखान् सक्रियरूपेण स्थापयित्वा समये ऋणमूल्यांकनं कुर्वन्तु।
- व्यावसायिकवित्तीयसमर्थनं प्राप्तव्यम् : १. वित्तीयदबावं न्यूनीकर्तुं परिचालनदक्षतां च सुधारयितुम् निधिप्रबन्धनपरामर्शं सेवां च प्राप्तुं व्यावसायिकवित्तीयसंस्थाभिः परामर्शं कुर्वन्तु, यथा बैंकऋणं, विदेशीयविनिमयनिवेशः इत्यादयः।
3. प्रकरणविश्लेषणम्
सीमापारव्यापारकम्पनी पूंजीप्रवाहसमस्यानां सामनां कृतवती, मुख्यतया दीर्घकालीनस्य अन्तर्राष्ट्रीयव्यापारचक्रस्य, विनिमयदरस्य बृहत् उतार-चढावस्य च कारणेन, यस्य परिणामेण पूंजीचक्रे विलम्बः, उच्चदेयताव्ययः च अभवत् ते निम्नलिखितसमाधानं स्वीकृतवन्तः।
- कुशलं निधिप्रबन्धनव्यवस्थां स्थापयन्तु: विस्तृतं निधिप्रबन्धनव्यवस्थां विकसितुं, निधिप्रक्रियायाः मानकीकरणं कृत्वा, नियमितरूपेण मूल्याङ्कनं समायोजनं च करणीयम्।
- समुचितं भुक्तिविधिं चिनुत : १. अन्तर्राष्ट्रीयप्रेषणमञ्चस्य उपयोगं कृत्वा भुक्तिं कर्तुं, भुक्तिव्ययस्य न्यूनीकरणं कर्तुं, कार्यक्षमतां सुधारयितुम्, विनिमयदरस्य उतार-चढावस्य जोखिमस्य सामना कर्तुं च कुर्वन्तु।
- ऋणप्रबन्धने सुधारः : १. निधिनां सुरक्षां सुचारुतां च सुनिश्चित्य निगमऋण अभिलेखानां स्थापनां कुर्वन्तु तथा च समये ऋणमूल्यांकनं कुर्वन्तु।
उपर्युक्त उपायानां माध्यमेन उद्यमाः पूंजीप्रवाहसमस्यानां प्रभावीरूपेण निवारणं कर्तुं शक्नुवन्ति तथा च धनस्य स्थिरं कुशलं च उपयोगं प्राप्तुं शक्नुवन्ति।