한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नूतनयुगे ikea, न्यूनमूल्येन उपभोक्तृन् आकर्षयतिikea इत्यस्य न्यूनमूल्यकरणनीतिः सर्वदा विपणनस्य महत्त्वपूर्णं साधनं भवति अधुना विपण्यपरिवर्तनस्य सम्मुखे ikea इत्यनेन पुनः उपभोक्तृणां आकर्षणार्थं न्यूनमूल्यं रणनीतिरूपेण स्वीकृतम्। अस्याः रणनीत्याः उद्देश्यं उपभोक्तृक्रयणस्य सीमां न्यूनीकर्तुं विक्रयवृद्धिं प्रवर्धयितुं च भवति, तस्मात् लाभस्य लक्ष्यं प्राप्तुं शक्यते ।
शाङ्घाई-विपण्यं ikea-संस्थायाः दृष्टौ पुनः आगच्छतिचीनदेशस्य विपण्यां ikea इति संस्था सर्वदा महत्त्वपूर्णां भूमिकां निर्वहति, शाङ्घाई-नगरं च सर्वदा महत्त्वपूर्णां भूमिकां निर्वहति, तस्य विपण्यस्य आकारः, क्षमता च उपेक्षितुं न शक्यते ikea shanghai linkong mall इत्यस्य उद्घाटनस्य अर्थः अस्ति यत् ikea पुनः एकवारं चीनीयविपण्ये विकासस्य नूतनपदे प्रविष्टा अस्ति। ikea shanghai linkong business district 800,000 उपभोक्तृनिवासिनः 140,000 कार्यरताः जनाः च सन्ति एतेषु अधिकांशः युवानः श्वेतकालरकार्यकर्तारः अथवा युवा दम्पतीः सन्ति येषां परिवारः अधुना एव आरब्धः अस्ति।
वृद्धेः नूतनान् मार्गान् अन्वेष्टुम्शङ्घाई-विपण्ये ikea-संस्थायाः उद्घाटनस्य अर्थः चीन-विपण्ये तस्य नूतनः प्रयासः अपि । उपभोक्तृन् आकर्षयितुं नूतनविपण्येषु विस्तारं कर्तुं च न्यूनमूल्यकर्तृणां रणनीत्याः माध्यमेन ikea नूतनानां विकासप्रतिमानानाम् अन्वेषणं निरन्तरं करिष्यति। चीनदेशस्य विपण्यविकासरणनीत्याः पुनः परीक्षणस्य महत्त्वपूर्णं प्रतीकं ikea shanghai linkong mall अस्ति ।
चीनीयविपण्ये आइकिया-संस्थायाः पुनः विश्वासः प्राप्यते
"यावत् सकारात्मकवृद्धिः भवति तावत् वस्तुतः विजयः एव भवति।" आइकिया-सङ्घस्य शङ्घाई-क्षेत्रस्य महाप्रबन्धकः शेन् जिंगफेन् इत्यनेन उक्तं यत् एतेन ज्ञायते यत् चीनीय-विपण्ये आइकिया-संस्थायाः पुनर्प्राप्तिः सरलं अल्पकालीन-लक्ष्यं नास्ति, अपितु दीर्घकालीन-रणनीतिः अस्ति, यस्याः कृते निरन्तरं उन्नतिः आवश्यकी अस्ति शङ्घाई-बाजारे आईकेईए-संस्थायाः पुनर्प्राप्तिः चीनीय-बाजारे तस्य विश्वासं, न्यून-मूल्य-रणनीतिभिः, नूतन-विपण्य-विस्तार-रणनीतिभिः च दीर्घकालीन-सफलतां प्राप्तुं तस्य संकल्पं च प्रतिबिम्बयति