한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मान्यविदेशीय व्यापार केन्द्र प्रचाररणनीतिकम्पनीयाः स्वस्य लक्षणानाम् आधारेण लक्ष्यविपणानाम् आधारेण तस्य निर्माणस्य आवश्यकता वर्तते, तथा च रूपान्तरणदरेषु सुधारं कर्तुं समुचितप्रचारमार्गाणां चयनं करणीयम्, यथा विभिन्नविपणनानां कृते सटीकस्थापनम्। तत्सह, अस्माभिः विदेशेषु विपण्येषु गतिशीलपरिवर्तनेषु ध्यानं दातव्यं तथा च प्रचण्डप्रतिस्पर्धायुक्ते अन्तर्राष्ट्रीयविपण्ये सफलतां प्राप्तुं प्रचाररणनीतिषु निरन्तरं अनुकूलनं करणीयम्।
विदेशीय व्यापार केन्द्र प्रचारमहत्त्वं अस्ति यत् एतत् कम्पनीभ्यः भाषायाः सांस्कृतिकस्य च बाधां भङ्गयित्वा प्रत्यक्षतया लक्षितग्राहकसमूहेषु प्राप्तुं साहाय्यं कर्तुं शक्नोति। अस्य कृते कम्पनीभ्यः लक्ष्यविपण्यस्य गहनबोधः भवितुं आवश्यकं भवति तथा च स्थानीय उपभोक्तृ-अभ्यासानां आवश्यकतानां च आधारेण अनुकूलित-प्रचारः करणीयः, येन तेषां ध्यानं प्रभावीरूपेण आकर्षयितुं विक्रय-अवकाशेषु परिवर्तयितुं च शक्यते
विदेशीयविपणनरणनीतयः सफलाःइदं रात्रौ एव न भवति, अस्य कृते निरन्तरं शिक्षणं समायोजनं च आवश्यकं भवति, विपण्यपरिवर्तनस्य निरन्तरं अनुकूलनं च आवश्यकम् अस्ति । अन्तर्राष्ट्रीयव्यापारस्य वर्धमानविकासेन सह विपण्यवातावरणं अपि निरन्तरं विकसितं भवति । यथा, ई-वाणिज्यस्य प्रफुल्लितविकासेन सह,सीमापार ई-वाणिज्यम्मञ्चानां उदयस्य अर्थः अस्ति यत् उद्यमानाम् कृते व्यावसायिकः भवतिसीमापार ई-वाणिज्यम्मञ्चाः एकः अत्यावश्यकः सामरिकः विकल्पः अभवत् ।
विदेशेषु विपण्यप्रवर्धनरणनीतयः अतिरिक्तं कम्पनीभिः केषुचित् प्रमुखबिन्दवेषु अपि ध्यानं दातव्यम्, यथा-
अन्ततः सफलः अन्तर्राष्ट्रीयव्यापारः कम्पनीभ्यः निरन्तरं शिक्षितुं अभ्यासं च कर्तुं, एतान् अनुभवान् प्रतिस्पर्धायां परिणतुं, अन्ते च स्वलक्ष्यं प्राप्तुं च आवश्यकम् अस्ति
कीवर्ड : १.विदेशीय व्यापार केन्द्र प्रचार