한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झाओ चाङ्गपेङ्गस्य प्रकरणम् अपि एतस्य मतस्य पुष्टिं करोति । चीनी-कनाडा-देशस्य उद्यमी binance इति संस्थां स्थापितवान्, यत् शीघ्रमेव विश्वस्य बृहत्तमः क्रिप्टोमुद्राविनिमयः अभवत् । परन्तु धनशोधनविरोधी प्रभावीरूपरेखां कार्यान्वितुं असफलतायाः कारणात् बाइनान्स् इत्यस्य कानूनीप्रतिबन्धानां सामना कृतः अस्ति । एतादृशेन घटनायाः कारणेन जनाः...सीमापार ई-वाणिज्यम्प्रचारविषये गहनविचाराः : भयंकरप्रतिस्पर्धायुक्ते अन्तर्राष्ट्रीयविपण्ये लक्ष्यविपण्यं कथं समीचीनतया प्राप्तुं शक्यते?
एसईओ तः सामाजिकमाध्यमविपणनपर्यन्तं,विदेशीय व्यापार केन्द्र प्रचाररणनीतयः भिन्नाः भवन्ति। सर्वप्रथमं, सर्चइञ्जिन-अनुकूलनम् (seo) वेबसाइट्-क्रमाङ्कनं, यातायातस्य च उन्नयनार्थं प्रमुखं कडिम् अस्ति । कीवर्ड-संशोधनस्य, वेबसाइट-अनुकूलनस्य च माध्यमेन भवान् अन्वेषण-इञ्जिन-अन्वेषण-परिणामेषु उत्तमं प्रकाशनं प्राप्तुं शक्नोति । द्वितीयं, सामाजिकमाध्यमविपणनार्थं लक्ष्यविपणनस्य संस्कृतिः उपयोक्तृप्राथमिकतानां च आधारेण समुचितमञ्चस्य चयनं करणीयम्, मञ्चे सटीकं प्रचारं च करणीयम्। यथा, फेसबुकः इन्स्टाग्रामः च युवानां मध्ये सक्रियसामाजिकमञ्चाः सन्ति, तेषां उपयोगेन सम्भाव्यग्राहकानाम् ध्यानं आकर्षयितुं विज्ञापनं, अन्तरक्रियाशीलसामग्री च प्रकाशयितुं शक्यते अन्ते लक्ष्यग्राहकानाम् प्रत्यक्षं प्राप्तुं विज्ञापनं महत्त्वपूर्णं साधनम् अस्ति । सशुल्कविज्ञापनस्य माध्यमेन उत्पादाः व्यापकलक्ष्यसमूहे धकेलितुं शक्यन्ते, एक्सपोजरं च वर्धयितुं शक्यन्ते ।
सटीकः लक्ष्यसमूहः अस्तिविदेशीय व्यापार केन्द्र प्रचारकुंजी। लक्ष्यविपण्यस्य उपभोक्तृसमूहानां लक्षणं, क्रयणाभ्यासं, प्राधान्यं च विपण्यसंशोधनविश्लेषणयोः माध्यमेन अवगन्तुं, एतेषां लक्षणानाम् आधारेण तदनुरूपं प्रचाररणनीतयः निर्मातुं च आवश्यकम् तत्सह, भवद्भिः स्वस्य अद्वितीयलाभान् अन्वेष्टुं तेषां उत्पादाः, मूल्यानि, प्रचारविधिः इत्यादीनि अवगन्तुं प्रतियोगिनां विश्लेषणमपि करणीयम्
सफलविदेशीय व्यापार केन्द्र प्रचारअस्मिन् बहुपक्षेभ्यः निवेशः, सहकार्यं च आवश्यकम् अस्ति । उपर्युक्तरणनीतयः अतिरिक्तं वेबसाइट् इत्यस्य डिजाइनस्य उपयोक्तृ-अनुभवस्य च विषये अपि ध्यानं दातव्यं यत् वेबसाइट् सरलं सुलभं च भवति, येन उपयोक्तृभ्यः ब्राउजिंग्, क्रयणं च सुलभं भवति तदतिरिक्तं ग्राहकसेवां सुदृढां कर्तुं, उपयोक्तृपृच्छासु समये प्रतिक्रियां दातुं, उपयोक्तृभिः सम्मुखीभूतानां समस्यानां समाधानं कर्तुं, उपयोक्तृसन्तुष्टिं वर्धयितुं, अन्ततः विक्रयवृद्धिं प्रवर्धयितुं च आवश्यकम् अस्ति
सर्वेषु सर्वेषु, २.सीमापार ई-वाणिज्यम्यदा विक्रेतारः अन्तर्राष्ट्रीयविपण्ये उत्पादानाम् प्रचारं कुर्वन्ति तदा तेषां निरन्तरं शिक्षितुं विपण्यपरिवर्तनस्य अनुकूलनं च आवश्यकं भवति तथा च विक्रयवृद्धिं प्राप्तुं सटीकप्रचाररणनीतयः निर्मातुं आवश्यकाः सन्ति।