समाचारं
मुखपृष्ठम् > समाचारं

सीमापारं ई-वाणिज्यम् : भौगोलिकप्रतिबन्धान् भङ्ग्य नूतनं उपभोक्तृ-अनुभवं उद्घाटयति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापार ई-वाणिज्यम्अवधारणा अन्तर्राष्ट्रीयव्यापारं ई-वाणिज्यं च एकीकृत्य भौगोलिकप्रतिबन्धान् भङ्गयित्वा विक्रेतुः स्थानात् क्रेतुः स्थानं यावत् मालस्य वा सेवानां वा विक्रयणस्य प्रक्रियां च करोति विशालवस्तूनाम् प्रचलने, २.सीमापार ई-वाणिज्यम्एतत् व्यापारिभ्यः बृहत्तरं विपण्यस्थानं प्रदाति तथा च उपभोक्तृभ्यः अधिकं सुलभं शॉपिङ्ग् अनुभवं अपि आनयति ।

सुनिश्चित्यसीमापार ई-वाणिज्यम्परियोजनायाः सफलसञ्चालनार्थं विक्रेतृभ्यः स्थानीयबाजारस्य आवश्यकताः अवगन्तुं आवश्यकं भवति तथा च स्थानीयकायदानानां नियमानाञ्च अनुपालनं कुर्वन्ति उत्पादाः सेवाश्च प्रदातुं आवश्यकाः सन्ति तस्मिन् एव काले रसदः, वितरणं, भुगतानं निपटनं च अन्यपक्षेषु ध्यानं दातव्यम् तथा च सुचारुव्यवहारं सुनिश्चित्य जोखिमनियन्त्रणम् अन्ये च पक्षाः।

सीमापार ई-वाणिज्यम्भौगोलिकप्रतिबन्धान् भङ्ग्य कुशलं वस्तुसञ्चारं प्राप्तुं आकर्षणं वर्तते । ताओबाओ हाङ्गकाङ्ग-स्थानकं न केवलं रसदस्य वितरणस्य च निरन्तरं अनुकूलनं करोति, अपितु उपभोक्तृभ्यः अधिकसुलभसेवाः प्रदातुं नूतनं ऑनलाइन-अफलाइन-अनुभवकेन्द्रमपि प्रारब्धवान् तदतिरिक्तं ताओबाओ-देशः शॉपिङ्ग्-संरक्षणं अधिकं वर्धयितुं सीमापार-प्रत्यागमन-सेवाः अपि प्रारभ्यते ।

हाङ्गकाङ्गस्य "मुक्तनौकायानक्षेत्रे" सम्मिलितत्वेन, सम्पूर्णस्य गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य अन्तः आर्थिक-व्यापार-आदान-प्रदानं निकटतरं सुचारुतरं च भविष्यति पूर्वं हाङ्गकाङ्ग-नगरे "९९ निःशुल्क-शिपिङ्ग" इति विशेषा स्थितिः आसीत्, परन्तु तत् न्यूनचयनात्मकम् आसीत् । अधुना ताओबाओ इत्यस्य योजनेन "निःशुल्क-शिपिङ्ग" अधिकं सुविधाजनकं विस्तृतं च भवति, येन उपभोक्तृभ्यः अधिका सुविधा, शॉपिङ्ग्-अनुभवः च आनयति ।

सीमापार ई-वाणिज्यम्विकासेन अधिकानि नूतनानि आदर्शानि सेवाश्च प्रचारिताः । यथा, पिण्डुओडुओ इत्यनेन हाङ्गकाङ्गस्य आधिकारिकसमेकनसेवा आरब्धा अस्ति तथा च उपभोक्तृभ्यः द्रुततरं सुलभतरं च सेवां प्रदातुं स्थानीयरसदजालस्य लाभं लभते जेडी इन्टरनेशनल् इत्यनेन हाङ्गकाङ्ग उपभोक्तृणां कृते जेडी लॉजिस्टिक्स् इत्यस्य गृहवितरणसेवा अपि आरब्धा यत्र १९९ युआन् इत्यस्मात् अधिकक्रयणार्थं ३ किलोग्रामस्य निःशुल्कशिपिङ्गं भवति, तथैव हाङ्गकाङ्गनगरे निःशुल्कं पिकअपं अन्यवस्तूनि च। एस एफ इन्टरनेशनल् इत्यनेन अपि छूटस्य घोषणा कृता, यत्र प्रथमद्वयकिलोग्रामं स्व-पिकअप-शिपिङ्ग-शुल्कं rmb 12.6 (प्रायः hk $14 इत्यस्य बराबरम्) इत्येव न्यूनं भवति, अतिरिक्तकिलोग्रामं च rmb 3.8 (प्रायः hk $ 4.2 इत्यस्य बराबरम्) शुल्कं गृहीतं भविष्यति

सीमापार ई-वाणिज्यम्चीनस्य भविष्यस्य विकासः अवसरैः, आव्हानैः च परिपूर्णः अस्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विपण्यमागधायां परिवर्तनेन सह,सीमापार ई-वाणिज्यम्वैश्विकवस्तुसञ्चारस्य विकासं निरन्तरं प्रवर्तयिष्यति।