समाचारं
मुखपृष्ठम् > समाचारं

सीमापारं ई-वाणिज्यम् : विश्वं संयोजयन्तु तथा च नूतनानि व्यापारप्रतिमानं उद्घाटयन्तु

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् सम्यक्सीमापार ई-वाणिज्यम्कालस्य एकः सूक्ष्मः जगत् । एतत् वैश्विकविपण्यं जहाजवत् भ्रमति, विभिन्नदेशैः प्रदेशैः च मालवस्तुं संयोजयति । अन्तर्जालस्य सेतुद्वारा व्यापारिणः पारम्परिकव्यापारबाधाः भङ्ग्य विश्वस्य सर्वेषु भागेषु उत्पादान् निर्यातयितुं शक्नुवन्ति, येन उपभोक्तृभ्यः अधिकसुलभं कुशलं च अन्तर्राष्ट्रीयविक्रयमार्गं प्राप्यते

सीमापार ई-वाणिज्यम्लाभः अस्ति यत् एतत् ई-वाणिज्यस्य सीमापार-रसद-प्रतिमानस्य च एकीकरणं करोति, येन व्यापारिभ्यः अधिकसुलभनिर्यात-अवकाशाः प्राप्यन्ते । उपभोक्तृणां कृते समृद्धतरविकल्पान्, अधिकव्यय-प्रभाविणः उत्पादाः अपि आनयति । वस्त्रं, गृहसामग्री च आरभ्य अन्नं, औषधं इत्यादीनि यावत्, तस्य योग्यं विपण्यं भवन्तः प्राप्नुवन्ति ।

"छात्राः, अद्य वयं चीनस्य राष्ट्ररक्षायाः इस्पातदिग्गजानां - जहाजानां - अन्वेषणार्थं मिलित्वा असाधारणयात्रायाः आरम्भं करिष्यामः।" सेप्टेम्बरमासः "राष्ट्रीयरक्षाशिक्षामासः" अस्ति, अस्मिन् वर्षे च "समग्रजनानाम् राष्ट्ररक्षासाक्षरतासुधारार्थं कानूनानुसारं राष्ट्ररक्षाशिक्षायाः संचालनम्" इति विषयः अस्ति तेषु "hometown ship" इति विडियोवर्गः "changsha ship" इत्यनेन प्रतिनिधितस्य बेडानां कथां कथयति, येन छात्राः व्यक्तिगतरूपेण राष्ट्रियसैन्यसाधनानाम् तीव्रविकासस्य अनुभवं कर्तुं शक्नुवन्ति तथा च राष्ट्रियरक्षासुरक्षायाः महत्त्वं गभीरं अवगन्तुं शक्नुवन्ति।

तथापि,सीमापार ई-वाणिज्यम्केचन आव्हानानि अपि सन्ति। अन्तर्राष्ट्रीयपरिवहनव्ययः अधिकः भवति, उपभोक्तृणां आवश्यकतानां पूर्तये रसदस्य, भुक्तिसम्बद्धानां च अनुकूलनं करणीयम् ।

सीमापार ई-वाणिज्यम्चीनस्य विकासः निरन्तरं सुधारमाणानां रसदप्रौद्योगिक्याः भुगतानप्रतिमानस्य च अविभाज्यः अस्ति, ये अस्माकं दैनन्दिनजीवने अधिकसुलभतया कुशलतया च भुक्तिविधिभिः सह अपि निकटतया सम्बद्धाः सन्ति, यथा wechat pay, alipay इत्यादिभिः।

प्रौद्योगिक्याः उन्नतिः, विपण्यमाङ्गस्य वृद्ध्या चसीमापार ई-वाणिज्यम्अन्तर्राष्ट्रीयव्यापारस्य उपभोगस्य च कृते नूतनान् अवसरान् आव्हानान् च आनयन् विश्व-अर्थव्यवस्थायाः अग्रे विकासाय च स्वस्य भूमिकां निरन्तरं निर्वहति |.