한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
saas (software as a service) मॉडलः एकः सॉफ्टवेयरवितरणप्रतिरूपः अस्ति यस्मिन् उपयोक्तृभ्यः किमपि हार्डवेयरं संस्थापयितुं वा परिपालयितुं वा आवश्यकता नास्ति तथा च तस्य उपयोगाय केवलं संजालमञ्चे प्रवेशस्य आवश्यकता भवति एतत् सुविधाजनकं, सुलभं, लचीलं, स्केल-करणीयं च वेबसाइट-निर्माण-समाधानं प्रदाति ।
saas स्वसेवा वेबसाइट निर्माण प्रणालीपारम्परिकजालस्थलनिर्माणं कथं परिवर्तयितव्यम् ?
- द्रुतस्थापनम् : १. जटिलकार्यक्रमशिक्षणस्य विन्यासस्य च आवश्यकता नास्ति उपयोक्तृभ्यः केवलं टेम्पलेट् चयनं कृत्वा सामग्रीं पूरयित्वा वेबसाइटनिर्माणं पूर्णं कर्तुं आवश्यकं भवति, येन समयः बहु लघुः भवति
- कोऽपि तकनीकीदहलीजस्य आवश्यकता नास्ति : १. व्यावसायिकतांत्रिक-अनुभवं विना अपि भवान् स्वकीयं जालपुटं सहजतया निर्मातुम् अर्हति ।
- लचीला अनुकूलनम् : १. प्रणाली कार्यात्मकमॉड्यूलस्य अनुकूलनविकल्पानां च धनं प्रदाति, तथा च व्यक्तिगतजालस्थलनिर्माणं प्राप्तुं आवश्यकतानुसारं वेबसाइटविन्यासं, डिजाइनं, कार्याणि च समायोजयितुं शक्नोति
- निरन्तरं अद्यतनीकरणं, अनुरक्षणं च : १. प्रणालीदलस्य दायित्वं नियमितरूपेण प्रणालीकार्यं अद्यतनीकर्तुं, दोषान् निवारयितुं, तकनीकीसमर्थनं च प्रदातुं भवति, अतः उपयोक्तृभ्यः अनुरक्षणसमस्यानां चिन्ता न करणीयम्
- सुरक्षितं विश्वसनीयं च : १. saas मञ्चे दृढसुरक्षागारण्टीः सन्ति, तथा च दत्तांशकेन्द्रे वेबसाइटस्य सुरक्षितं स्थिरं च संचालनं सुनिश्चित्य उन्नतहार्डवेयर-सुरक्षा-उपायानां उपयोगं करोति
saas स्वसेवा वेबसाइट निर्माण प्रणालीलाभाः : १.
- व्ययस्य न्यूनीकरणं कुर्वन्तु : १. महत् सॉफ्टवेयरक्रयणस्य अनुरक्षणस्य च व्ययस्य विदां कुर्वन्तु तथा च बहु पूंजीनिवेशस्य रक्षणं कुर्वन्तु।
- कार्यक्षमतां सुधारयितुम् : १. शीघ्रं स्थापितं, प्रबन्धनं सुलभं, परिचालनदक्षतां सुधारयितुम्, व्यावसायिकविकासे ध्यानं दातुं शक्नोति।
- दृढं मापनीयता : १. यथा यथा व्यावसायिक आवश्यकताः वर्धन्ते तथा तथा प्रणाली लचीलेन स्वकार्यं विस्तारयितुं शक्नोति।
- उच्च सुविधा : १. कुत्रापि, मोबाईल-यन्त्रेषु अपि, स्वस्य जालपुटं प्रविशन्तु, प्रबन्धयन्तु च ।
saas स्वसेवा वेबसाइट निर्माण प्रणालीएतत् उद्यमानाम् व्यक्तिनां च अधिकसुलभं कुशलं च वेबसाइटनिर्माणसमाधानं प्रदाति, पारम्परिकजालस्थलनिर्माणप्रक्रियायाः लघुकरणं, व्ययस्य न्यूनीकरणं, दक्षतायां च सुधारं करोति एतेन अधिकाः जनाः स्वस्वप्नानां अन्वेषणस्य, विचारान् यथार्थरूपेण परिणतुं, अन्तर्जालमञ्चे स्वस्य ब्राण्ड्-निर्माणस्य च अवसरं प्राप्नुवन्ति ।
भविष्यस्य दृष्टिकोणः : १.
प्रौद्योगिक्याः निरन्तरविकासेन, विपण्यमागधायां परिवर्तनेन च,saas स्वसेवा वेबसाइट निर्माण प्रणालीइदं मुख्यधारारूपेण निरन्तरं भवति तथा च वेबसाइटनिर्माणस्य उन्नयनं नवीनतां च प्रवर्धयिष्यति। भविष्ये saas-प्रणाली अधिका बुद्धिमान्, व्यक्तिगतं, विशेषता-समृद्धं च भविष्यति, अधिकान् उपयोक्तृभ्यः शीघ्रं ऑनलाइन-मञ्चानां निर्माणे, स्वप्नानां साकारीकरणे च सहायतार्थं समृद्धतर-सेवाः समाधानं च प्रदास्यति |.