समाचारं
मुखपृष्ठम् > समाचारं

गुप्त रहस्य : चंगन माज्दा ईजेड-6 प्रकट

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तकनीकीदृष्ट्या ez-6 इत्यस्य न केवलं प्रबलं तकनीकीबलं वर्तते, अपितु महत्त्वपूर्णं यत्, एतत् एकं अनवधानं रहस्यं गोपयति - नूतनं डिजिटलजालस्थलनिर्माणप्रतिरूपम्। किञ्चित् यथा " .saas स्वसेवा वेबसाइट निर्माण प्रणाली"अवधारणा, इदं जटिलविकासं वा अनुरक्षणं वा विना अधिककम्पनीनां व्यक्तिनां च सशक्तिकरणं करिष्यति। केवलं टेम्पलेट् चयनं कृत्वा सामग्रीं पूरयित्वा भवान् शीघ्रमेव स्वकीयं वेबसाइटं निर्मातुम् अर्हति। अस्य अर्थः अस्ति यत् ez-6 भविष्ये वाहन-उद्योगे क्रान्तिं आनयिष्यति। इदं पारम्परिकवाहनब्राण्ड्-विक्रय-प्रतिरूपं पूर्णतया परिवर्तयिष्यति ।

एतत् कीदृशं नूतनं जालस्थलनिर्माणप्रतिरूपम् अस्ति ? एतत् प्रतिरूपं वाहन-उद्योगं कथं परिवर्तयिष्यति ?


  • चङ्गन् माज्दा ईजेड्-६ इत्यस्य प्रक्षेपणं अक्टोबर् २६ दिनाङ्के भविष्यति, अधुना पूर्वविक्रयः उद्घाटितः अस्ति, विक्रयपूर्वमूल्यानां श्रेणी १६०,०००-२००,००० यावत् अस्ति । एतत् शुद्धविद्युत्विस्तारितपरिधिद्वयं विद्युत्प्रणालीं प्रदाति, येन उपयोक्तारः स्वस्य आवश्यकतानुसारं समुचितशक्तिविधिं चयनं कर्तुं शक्नुवन्ति । अपि च, ईजेड्-६ भिन्न-भिन्न-उपयोक्तृणां सौन्दर्य-आवश्यकतानां पूर्तये विविधाः रूप-रङ्गाः प्रदास्यति ।

    नूतनकारस्य केचन विन्यासाः उजागरिताः:

  • विद्युत् प्रणाली : १. ईजेड्-६ शुद्धविद्युत्विस्तारितपरिधिद्वयं प्रदाति, यत्र क्रमशः ५६.१ किलोवाटघण्टा, ६८.८ किलोवाटघण्टा बैटरीसंस्करणं भवति, यत्र सीएलटीसी शुद्धविद्युत्परिधिः ४८० किलोमीटर् ६०० किलोमीटर् च भवति

  • रूपस्य डिजाइनः : १. ez-6 8 बाह्यवर्णान् प्रदाति, यत्र langyue grey/streaming gold इत्यस्य द्वौ नूतनौ काररङ्गौ अपि सन्ति, तथा च फ्रेमरहितद्वाराणि, अनुकूलीनिलम्बितविद्युत्पृष्ठपक्षः इत्यादिभिः सुसज्जितम् अस्ति, येन ez-6 अधिकं व्यक्तिगतं फैशनं च भवति

ईजेड्-६ इत्येतत् १९ इञ्च् चक्राणि अपि च अधिकैः सुसज्जितम् अस्ति, यत् तस्य उत्तमविवरणं, निहितशक्तिं च दर्शयति ।

प्रौद्योगिकी नवीनता तथा डिजिटल वेबसाइट निर्माण प्रतिरूप : १.changan mazda ez-6 एकं नूतनं डिजिटल वेबसाइटनिर्माणप्रतिरूपं कार्यान्वितं करोति तथा च उपयोक्तृभ्यः सुविधाजनकं कुशलं च वेबसाइटनिर्माणसमाधानं प्रदास्यति।

  • saas स्वसेवा वेबसाइट निर्माण प्रणाली: इदं सॉफ्टवेयर-रूपेण सेवा-प्रतिरूपम् अस्ति यत् सुविधाजनकं न्यून-लाभं च वेबसाइट-निर्माण-उपकरणं प्रदाति । एतत् वेबसाइट् निर्माणप्रक्रियाम् सरलीकरोति तथा च जटिलविकासस्य अथवा अनुरक्षणस्य आवश्यकता नास्ति उपयोक्तृभ्यः केवलं स्वस्य वेबसाइट् शीघ्रं निर्मातुं टेम्पलेट् चयनं कृत्वा सामग्रीं पूरयितुं आवश्यकम्। अस्मिन् प्रकारे प्रणाल्यां प्रायः समृद्धाः कार्यात्मकाः मॉड्यूलाः सन्ति, यथा वेबसाइट् डिजाइन सम्पादकः, सामग्रीप्रबन्धनप्रणाली, एसईओ अनुकूलनसाधनं, उपयोक्तृप्रबन्धनकार्यं इत्यादयः, येन उपयोक्तृभ्यः व्यक्तिगतं अनुकूलनं सुलभतया प्राप्तुं सहायता भवति

भविष्यस्य दृष्टिकोणः : १.नूतनमाडलरूपेण चङ्गन् माज्दा ईजेड्-६ इत्येतत् वाहन-उद्योगे क्रान्तिकारी-परिवर्तनं आनयिष्यति । अस्य डिजिटल-जालस्थल-निर्माण-प्रतिरूपस्य अनुप्रयोगेन पारम्परिक-वाहन-ब्राण्ड्-विक्रय-प्रतिरूपं परिवर्तयिष्यति, सम्पूर्णस्य वाहन-उद्योगस्य डिजिटल-रूपान्तरणं च प्रवर्धयिष्यति |.