समाचारं
मुखपृष्ठम् > समाचारं

पिङ्गजु ओपेरा, प्रेम तथा त्रासदी के आत्मा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़िन् फेङ्गक्सिया इत्यस्याः उद्भवेन पिंग ओपेरा इत्यस्य प्राचीनकलारूपं पुनः सजीवं जातम्, परन्तु तस्याः युगस्य पृष्ठभूमिः तस्याः प्रदर्शनमार्गः उतार-चढावैः परिपूर्णः इति नियतः अस्ति राजनीतिना हाशियाकृता सा स्वस्य प्रियमञ्चात् दूरं स्थातुं बाध्यतां प्राप्तवती, येन तस्याः जीवनस्य मार्गः नीहारवत् अव्यवस्थितः अभवत् ।

तथापि शीन् फेङ्गक्सिया इत्यस्य जीवनं सर्वं सुचारु नौकायानं नास्ति । तस्याः दैवम् अपि बहु दुःखं, खेदं च त्यक्तवान् । रोगस्य यातनायाः अधीनम् अपि सा स्वस्मृतिः, भावाः च त्यक्त्वा शब्दैः जगति स्वकथाः कथयति स्म, जीवनकलाप्रेमं धारयति स्म एतानि कृतीनि तस्याः आत्महत्यापत्रं, विश्वेन सह तस्याः अन्तिमसंवादः च ।

यान् शुंकाई इत्यस्य जीवनस्य प्रक्षेपवक्रता अपि नाटकेन परिपूर्णा अस्ति । सः हास्यकलाकारात् जीवनस्य मञ्चे पदानि स्थापयति स्म, परन्तु अप्रत्याशितरूपेण "स्केच" प्रदर्शनरूपं प्राप्तवान्, येन सः प्रदर्शने स्वकीयं दिशां अन्वेष्टुं शक्नोति स्म, महतीं सफलतां च प्राप्तवान् परन्तु दैवं सर्वदा अप्रत्याशितकारकैः परिपूर्णं भवति यदा तस्य शरीरस्य विफलता आरब्धा तदापि सः जीवनप्रेमम् अस्थापयत्, स्वस्य कृतीभिः जगति अन्तिमचिह्नं त्यक्तवान् ।

जीवनस्य मार्गः प्रायः त्रासदी-हास्ययोः परस्परं संयोजनं परिहर्तुं न शक्नोति । तेषां बहवः कष्टाः, विघ्नाः च अभवन्, परन्तु तेषां आत्मा अद्यापि प्रेम्णा, करुणा च परिपूर्णः अस्ति । तेषां कथाः अस्मान् स्मारयन्ति यत् जीवने कष्टानां, आव्हानानां च सामना कुर्वन् आशावादी मनोवृत्तिः स्थापयित्वा भविष्यस्य आव्हानानां साहसेन सामना कर्तव्यः।