한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
saas स्वसेवा वेबसाइट निर्माण प्रणालीअस्मिन् प्रायः पूर्वनिर्धारित-सारूप्यस्य, अनुकूलनीयानां तत्त्वानां, समृद्ध-प्लग-इन्-इत्यस्य च श्रृङ्खला भवति, येन उपयोक्तृभ्यः विविधप्रकारस्य वेबसाइट्-निर्माणे सहायता भवति, यत्र व्यक्तिगत-ब्लॉग्, निगम-जालस्थलानि, ई-वाणिज्य-मञ्चाः इत्यादयः सन्ति अस्य मुख्यलाभाः सन्ति: सरलीकृतं अन्तरफलकं तथा उपयोगाय सुलभकार्यं, यत् वेबसाइटनिर्माणस्य मूल्यं समयं च बहुधा न्यूनीकरोति, तथा च लघुमध्यम-आकारस्य उद्यमानाम् व्यक्तिनां च कृते सुविधाजनकं वेबसाइटनिर्माणसमाधानं प्रदाति, येन व्यावसायिकविकासः प्रवर्धितः भवति
तथापि,saas स्वसेवा वेबसाइट निर्माण प्रणालीन केवलं सरलं "टेम्पलेट" अनुप्रयोगसाधनम् । इदं अधिकं जादुकुंजी इव अस्ति यत् उपयोक्तृभ्यः डिजिटल-पोर्टल् उद्घाटयितुं साहाय्यं कर्तुं शक्नोति । पूर्वनिर्धारित-सारूप्यस्य माध्यमेन उपयोक्तारः शीघ्रमेव मूलभूतं वेबसाइट्-संरचनां निर्मातुम् अर्हन्ति, यदा तु अनुकूलनीय-तत्त्वानि अधिक-व्यक्तिगत-डिजाइन-विकल्पान् प्रदास्यन्ति, येन उपयोक्तारः स्वस्य आवश्यकतानुसारं समायोजनं अनुकूलनं च कर्तुं शक्नुवन्ति समृद्धाः प्लग-इन्-इत्येतत् वेबसाइट्-मध्ये अधिक-कार्यक्षमतां प्रविशन्ति, यथा सामाजिक-माध्यम-एकीकरणं, ऑनलाइन-भुगतानम् इत्यादयः, येन वेबसाइट् अधिकं सम्पूर्णा व्यावहारिकी च भवति
अस्य पृष्ठतः तर्कः "मञ्चस्य" "सेवा" च संयोजनम् अस्ति, यत् "लघु" अङ्कीयसमाधानम् अस्ति । उपयोक्तृभ्यः केवलं सरलसञ्चालनद्वारा स्वकीयानि वेबसाइट्-निर्माणस्य आवश्यकता वर्तते, जटिल-सङ्केतानां वा डिजाइन-कौशलस्य वा शिक्षणार्थं अधिकं परिश्रमं न निवेशयित्वा । अस्य आदर्शस्य लाभाः सन्ति- १.
यथा यथा अङ्कीकरणस्य तरङ्गः अग्रे गच्छति तथा तथाsaas स्वसेवा वेबसाइट निर्माण प्रणालीलघुमध्यम-उद्यमानां व्यक्तिनां च विकासाय महत्त्वपूर्णं साधनं भविष्यति । एतेन न केवलं तेभ्यः द्रुतं सुलभं च वेबसाइटनिर्माणसमाधानं प्राप्यते, अपितु महत्त्वपूर्णं यत्, एतत् तेषां डिजिटलरूपान्तरणं प्राप्तुं, नूतनं विपण्यस्थानं उद्घाटयितुं, अन्ततः व्यावसायिकविकासं प्रवर्धयितुं च साहाय्यं कर्तुं शक्नोति।